"ब्रह्मपुराणम्/अध्यायः १५०" इत्यस्य संस्करणे भेदः

new page
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
 
<poem>
'''पैशाचतीर्थवर्णनम्
 
'''ब्रह्मोवाच
पैशाचं तीर्थमाख्यातं गङ्गाया उत्तरे तटे।
पिशाचत्वात्पुरा विप्रो मुक्तिमाप महामते।। १५०.१ ।। <br>
सुयवस्याऽऽत्मजो लोकेऽजीगर्तिरिति विश्रुतः।
कुटुम्बभारदुःखार्तो दुर्भिक्षेण तु पीडितः।। १५०.२ ।। <br>
मध्यमं तु शुनःशेपं पुत्रं ब्रह्मविदां वरम्।
विक्रीतवान्क्षत्रियाय वधाय बहुलैर्धनैः।। १५०.३ ।। <br>
किं नामाऽऽपद्‌गतः पापं नाऽऽचरत्यपि पण्डितः।
शमितृत्वे धनं चापि जगृहे बहुलं मुनिः।। १५०.४ ।। <br>
विदारणार्थं च धनं जगृहे ब्राह्मणाधमः।
ततोऽप्रतिसमाधेयमहारोगनिपीडितः।। १५०.५ ।। <br>
स मृतः कालपर्याये नरकेष्वथ पातितः।
भोगादृते न क्षयोऽस्ति प्राक्तनानामिहांहसाम्।। १५०.६ ।। <br>
किंकरैर्यमवाक्येन बहुयोन्यन्तरं गतः।
ततः पिशाचो ह्यभवद्दारुणो दारुणकृतिः।। १५०.७ ।। <br>
शुष्ककाष्ठेष्वथारण्ये निर्जले निर्जने तथा।
ग्रीष्मे ग्रीष्मदवव्याप्ते क्षिप्यते यमकिंकरैः।। १५०.८ ।। <br>
कन्यापुत्रमहीवाजिगवां विक्रयकारिणः।
नरकान्न निवर्तन्ते यावदाभूतसंप्लवम्।। १५०.९ ।। <br>
स्वकृताघविपाकेन दारुणैर्यमकिंकरैः।
संघाते पच्यमानोऽसौ रुरोदोच्चैः कृतं स्मरन्।। १५०.१० ।। <br>
पथि गच्छन्कदाचित्स जीगर्तेर्मध्यमः सुतः।
शुश्राव रुदतो वाणीं पिशाचस्य मुहुर्मुहुः।। १५०.११ ।। <br>
पुत्रक्रेतुर्ब्रह्महन्तुर्जीगर्तेस्तु पितुस्तदा।
पापिनः पुत्रविक्रेतुर्ब्रह्महन्तुः पितुश्च ताम्।। १५०.१२ ।। <br>
शुनःशेपस्तदोवाच को भवानतिदुःखितः।
जीगर्तिरब्रवीद्‌दुःखाच्छुनःशेपपिता ह्यहम्।। १५०.१३ ।। <br>
पापीयसीं क्रियां कृत्वा योनिं प्राप्तोऽस्मि दारुणाम्।
नरकेष्वथ पक्वश्च पुनः प्राप्तोऽन्तरालकम्।।
ये ये दुष्कृतकर्माणस्तेषां तेषामियं गतिः।। १५०.१४ ।। <br>
जीगर्तिपुत्रस्तमुवाच दुःखात्सोऽहं सुतस्ते मम दोषेण तात।
विक्रीत्वा मां नरकानेवमाप्तस्ततः करिष्ये स्वर्गतं त्वामिदानीम्।। १५०.१५ ।। <br>
एवं प्रतिज्ञाय स गाधिपुत्रपुत्रत्वमाप्तोऽथ मुनिप्रवीरः।
गङ्गामभिध्याय पितुश्च लोकाननुत्तमानीहमानो जगाम।। १५०.१६ ।। <br>
अशेषदुःखानलधूपितानां, निमज्जातां मोहमहासमुद्रे।
शरीरिणां नान्यदहो त्रिलोक्यामालम्बनं विष्णुपदीं विहाय।। १५०.१७ ।। <br>
एवं विनिश्चित्य मुनिर्महात्मासमुद्दिधीर्षुः पितरं स दुर्गतेः।
शुचिस्ततो गौतमीमाशु गत्वा, तत्र स्नात्वा संस्मरञ्छंभुविष्णू।। १५०.१८ ।। <br>
ददौ जलं प्रेतरूपाय पित्रे, पिशाचरूपाय सुदुःखिताय
तद्दानमात्रेण तदैव पूतोऽजीगर्तिरावाप वपुः सुपुण्यम्।। १५०.१९ ।। <br>
विमानयुक्तः सुरसंघजुष्टं विष्णोः पदं प्राप सुतप्रभावात्।
गङ्गाप्रभावाच्च हरेश्च शंभोर्विधातुरर्कायुततुल्यतेजाः।। १५०.२० ।। <br>
ततः प्रभृत्येतदतिप्रसिद्धं, पैशाचनाशं च महागदं च।
महान्ति पापानि च नाशमाशु, प्रयान्ति यस्य स्मरणेन पुंसाम्।। १५०.२१ ।। <br>
तीर्थस्य चेदं गदितं तवाद्य, माहात्म्यमेतत्त्रिशतानि यत्र।
तीर्थान्यथान्यानि भवन्ति भुक्तिमुक्तिप्रदायीनि किमन्यदत्र।। १५०.२२ ।। <br>
सर्वसिद्धिदमाख्यातमित्याद्यत्र शतत्रयम्।
तीर्थानां मुनिजुष्टानां स्मरणादप्यभीष्टदम्।। १५०.२३ ।। <br>
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये पैशाचादिशतत्रयतीर्थवर्णनं नाम पञ्चाशदधिकशततमोऽध्यायः।। १५० ।। <br>
गौतमीमाहात्म्य एकाशीतितमोऽध्यायः।। ८१ ।। <br>
</poem>
[[वर्गः: ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१५०" इत्यस्माद् प्रतिप्राप्तम्