"ऋग्वेदः सूक्तं १०.१२७" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
रात्री वयख्यदायती पुरुत्रा देव्यक्षभिः |
विश्वाधि शरियो.अधित ||
ओर्वप्रा अमर्त्या निवतो देव्युद्वतः |
जयोतिषा बाधतेतमः ||
निरु सवसारमस्क्र्तोषसं देव्यायती |
अपेदु हासतेतमः ||
 
सा नो अद्य यस्या वयं नि ते यामन्न्नविक्ष्महि |
वर्क्षेन वसतिं वयः ||
नि गरामासो अविक्षत नि पद्वन्तो नि पक्षिणः |
निश्येनासश्चिदर्थिनः ||
यावया वर्क्यं वर्कं यवय सतेनमूर्म्ये |
अथा नःसुतरा भव ||
 
उप मा पेपिशत तमः कर्ष्णं वयक्तमस्थित |
उष रणेवयातय ||
उप ते गा इवाकरं वर्णीष्व दुहितर्दिवः |
रात्रि सतोमंन जिग्युषे ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२७" इत्यस्माद् प्रतिप्राप्तम्