"ऋग्वेदः सूक्तं १०.१३१" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann regex १० : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
अप पराच इन्द्र विश्वानमित्रानपापाचो अभिभूते नुदस्व ।
अपोदीचो अप शूराधराच उरौ यथा तव शर्मन्मदेम ॥
Line १५ ⟶ १९:
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे सयाम ।
स सुत्रामा सववानिन्द्रो अस्मे आराच्चिद दवेषः सनुतर्युयोतु ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१३१" इत्यस्माद् प्रतिप्राप्तम्