"ऋग्वेदः सूक्तं १.१२७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २९९:
 
[http://www.angelfire.com/indie/vedastudy/pur_index17/paru.htm दर्पणम्]
 
 
पृष्ठ्यषडहादिषु यागेषु षष्ठे अहनि प्रस्थितयाज्यानां पुरस्तात् पारुच्छेपी ऋचः उपदधाति। अस्य प्रयोजनं ऐतरेयब्राह्मणे [[ऐतरेय ब्राह्मणम्/पञ्चिका ५ (पञ्चम पञ्चिका)|५.१०]] कथितमस्ति। कस्य प्रस्थितयाज्यातः पुरस्तात् का पारुच्छेपी दधानीया अस्ति, अस्य विवरणं आश्वलायनश्रौतसूक्ते [[आश्वलायन श्रौतसूत्रम्/अध्यायः ८/खण्डः १|८.१]] उपलब्धमस्ति।
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१२७" इत्यस्माद् प्रतिप्राप्तम्