"ऋग्वेदः सूक्तं १०.१४५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११७:
हे पते ”ते तव “सहमानां सपत्न्या अभिभवित्रीमिमामोषधिम् ”उप ”अधाम् । शिरस उपाधानं करोमि । ”सहीयसा अभिभवितृतरेण तेनोपधानेन त्वाम् “अभि “अधाम् अभितो धारयामि । ”ते तव भर्तुः ”मनः ”माम् अनुलक्ष्य “प्र “धावतु प्रकर्षेण शीघ्रं गच्छतु । तत्र निदर्शनद्वयमुच्यते । ”गौरिव यथा गौः ”वत्सं शीघ्रं गच्छति ”पथा निम्नेन मार्गेण “वारिव वारुदकं यथा स्वभावतो गच्छति तद्वत् । अनेन निदर्शनद्वयेनौत्सुक्यातिशयः स्वाभाविकत्वं च प्रतिपाद्यते ।। ।।३।।
 
}}
 
== ==
{{टिप्पणी|
द्र. [https://sa.wikisource.org/s/26z5 इन्द्राण्या उल्बजरायू द्वे]
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१४५" इत्यस्माद् प्रतिप्राप्तम्