"ऋग्वेदः सूक्तं १०.१३४" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ४:
<pre>
उभे यदिन्द्र रोदसी आपप्राथोषा इव ।
महान्तं तवामहीनांत्वा महीनां सम्राजं चर्षणीनां देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनतजनित्र्यजीजनत् ॥१॥
अव समस्म दुर्हणायतो मर्तस्य तनुहि सथिरमस्थिरम्
अधस्पदं तमीं कर्धिकृधि यो अस्मानादिदेशतिअस्माँ आदिदेशति देवी जनित्र्यजीजनदजनित्र्यजीजनद्भद्रा भद्राजनित्र्यजीजनतजनित्र्यजीजनत् ॥२॥
अव तयात्या बर्हतीरिषोबृहतीरिषो विश्वश्चन्द्रा अमित्रहनअमित्रहन्
शचीभिःशक्रशचीभिः शक्र धूनुहीन्द्र विश्वाभिरूतिभिर्देवी जनित्र्यजनित्र्यजीजनद्भद्रा ...जनित्र्यजीजनत् ॥३॥
अव यत तवंयत्त्वं शतक्रतविन्द्र विश्वानि धूनुषे ।
रयिंनरयिं न सुन्वते सचा सहस्रिणीभिरूतिभिर्देवी जनित्र्यजनित्र्यजीजनद्भद्रा ...जनित्र्यजीजनत् ॥४॥
अव सवेदास्वेदा इवाभितो विष्वक पतन्तुविष्वक्पतन्तु दिद्यवः ।
दूर्वाया इव तन्तवो व्यस्मदेतु दुर्मतिर्देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥५॥
दीर्घं हयङकुशंह्यङ्कुशं यथा शक्तिं बिभर्षि मन्तुमः ।
पूर्वेण मघवन्पदाजो वयां यथा यमो देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥६॥
नकिर्देवा मिनीमसि नकिरा योपयामसि मन्त्रश्रुत्यंचरामसिमन्त्रश्रुत्यं चरामसि
पक्षेभिरपिकक्षेभिरत्राभि सं रभामहे ॥७॥
 
अव यत तवं शतक्रतविन्द्र विश्वानि धूनुषे ।
रयिंन सुन्वते सचा सहस्रिणीभिरूतिभिर्देवी जनित्र्य ... ॥
अव सवेदा इवाभितो विष्वक पतन्तु दिद्यवः ।
दूर्वाया इवतन्तवो वयस्मदेतु दुर्मतिर्देवी जनीत्र्य ... ॥
दीर्घं हयङकुशं यथा शक्तिं बिभर्षि मन्तुमः ।
पूर्वेण मघवन पदाजो वयां यथा यमो देवी जनित्र्य... ॥
 
नकिर्देवा मिनीमसि नकिरा योपयामसि मन्त्रश्रुत्यंचरामसि ।
पक्षेभिरपिकक्षेभिरत्राभि सं रभामहे ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१३४" इत्यस्माद् प्रतिप्राप्तम्