"पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३३" इत्यस्य संस्करणे भेदः

 
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ८: पङ्क्तिः ८:
{{center|<big>'''समालोचना।'''</big>}}
{{center|<big>'''समालोचना।'''</big>}}


{{gap}}विक्रमोर्वशीयं नाम त्रोटकं तत्रभवता श्रीमन्महाकविकालिदासेन विरचितम् । अस्य कथासन्दर्भादिकाव्यवैभवमतिमात्रं रमणीयम् । काव्येऽस्मिन् सहृदयहृदय द्रावीणि सन्ति प्रभूतानि ललितमधुराणि पद्यानि। विशेषतश्च तुरीयाङ्के विरहविधुरस्य राज्ञः असन्निहितप्रेयसीसमन्वेषणप्रकारस्तु सचेतसां मनसां सम्मोहनमेव । खाभाविकवर्णनापाटवं तु कविवरेण्यस्य सुतरां श्लाघ्यम् । यथा हि प्रियप्रसादनार्थमेष्यन्त्यां तत्रभवत्यामौशीनर्यां विदूषकवचनं निशम्य दिशमैन्द्रीं विलोक्य राज्ञः उक्तिः
{{gap}}विक्रमोर्वशीयं नाम त्रोटकं तत्रभवता श्रीमन्महाकविकालिदासेन विरचितम् । अस्य कथासन्दर्भादिकाव्यवैभवमतिमात्रं रमणीयम् । काव्येऽस्मिन् सहृदयहृदय द्रावीणि सन्ति प्रभूतानि ललितमधुराणि पद्यानि। विशेषतश्च तुरीयाङ्के विरहविधुरस्य राज्ञः असन्निहितप्रेयसीसमन्वेषणप्रकारस्तु सचेतसां मनसां सम्मोहनमेव । स्वाभाविकवर्णनापाटवं तु कविवरेण्यस्य सुतरां श्लाघ्यम् । यथा हि प्रियप्रसादनार्थमेष्यन्त्यां तत्रभवत्यामौशीनर्यां विदूषकवचनं निशम्य दिशमैन्द्रीं विलोक्य राज्ञः उक्तिः


<poem>{{gap}}{{gap}}{{gap}}"उदयगूढशशाङ्कमरीचिभिस्तमसि दूरतरं प्रतिसारिते।
<poem>{{gap}}{{gap}}{{gap}}"उदयगूढशशाङ्कमरीचिभिस्तमसि दूरतरं प्रतिसारिते।