"पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३६" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
पुरूरवस आयुः । आयुषो नहुषः। नहुषस्य ययातिरिति (आ. प. ६३) "पुरूरवास्तत्र विद्वानिलायां समपद्यत । सा वै तस्याभवन्माता पिता चैवेति नः श्रुतम् । त्रयोदशसमुद्रस्य द्वीपानश्नन् पुरूरवाः । अमानुषैर्वृतः सत्वैर्मानुषः सन्महायशाः ॥ विप्रैः सह विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः। जहार च स विप्राणां रत्नान्युत्क्रोशतामपि । सनत्कुमारस्तं राजन्ब्रह्मलोकादुपेत्य ह। अनुदर्श ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ । ततो महर्षिभिः क्रुद्धः सद्यः शप्तो व्यनश्यत । लोभान्वितो बलमदान्नष्टसंज्ञो नराधिपः । स हि गन्धर्वलोकस्थानुर्वश्या सहितो विराट् । आनिनाय
पुरूरवस आयुः । आयुषो नहुषः। नहुषस्य ययातिरिति (आ. प. ६३) "पुरूरवास्तत्र विद्वानिलायां समपद्यत । सा वै तस्याभवन्माता पिता चैवेति नः श्रुतम् । त्रयोदशसमुद्रस्य द्वीपानश्नन् पुरूरवाः । अमानुषैर्वृतः सत्वैर्मानुषः सन्महायशाः ॥ विप्रैः सह विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः। जहार च स विप्राणां रत्नान्युत्क्रोशतामपि । सनत्कुमारस्तं राजन्ब्रह्मलोकादुपेत्य ह। अनुदर्श ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ । ततो महर्षिभिः क्रुद्धः सद्यः शप्तो व्यनश्यत । लोभान्वितो बलमदान्नष्टसंज्ञो नराधिपः । स हि गन्धर्वलोकस्थानुर्वश्या सहितो विराट् । आनिनाय
क्रियार्थेऽमीन् यथावद्विदितां स्त्रिधा। षट् सुता जज्ञिरे चैलादायुर्धीमानमावसुः । दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुता इति ॥ (आ. प. ६९).
क्रियार्थेऽग्नीन् यथावद्विदितां स्त्रिधा। षट् सुता जज्ञिरे चैलादायुर्धीमानमावसुः । दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुता इति ॥ (आ. प. ६९).


{{gap}}किन्तु विष्णुपुराणे कथेयं स्पष्टतया प्रतिपादिता-यथा '''मैत्रेय उवाच'''-सूर्यस्य वंश्या भगवन् कथिता भवता मम । सोमस्याप्यखिलान् वंश्यान् श्रोतुमिच्छामि पार्थिवान् । कीर्त्यते स्थिरकीर्तीनां येषामद्यापि सन्ततिः । प्रसादसुमुखस्तान्मे ब्रह्मनाख्यातुमर्हसि । पराशर उवाच-श्रूयतां मुनिशार्दूल वंशः प्रथिततेजसः । सोमस्यानुक्रमात्ख्या ता यत्रोर्वीपतयोऽभवन् । अयं हि वंशोऽतिबलपराक्रमद्युतिशीलचेष्टावद्भिरतिगुणान्वितैर्नहुषययातिकार्तवीर्यार्जुनादिभिर्भूपालैरलङ्कृतः तमहं कथयामि श्रूयताम् । अखिलजगत्स्रष्टुर्भगवतो नारायणस्य
{{gap}}किन्तु विष्णुपुराणे कथेयं स्पष्टतया प्रतिपादिता-यथा '''मैत्रेय उवाच'''-सूर्यस्य वंश्या भगवन् कथिता भवता मम । सोमस्याप्यखिलान् वंश्यान् श्रोतुमिच्छामि पार्थिवान् । कीर्त्यते स्थिरकीर्तीनां येषामद्यापि सन्ततिः । प्रसादसुमुखस्तान्मे ब्रह्मनाख्यातुमर्हसि । पराशर उवाच-श्रूयतां मुनिशार्दूल वंशः प्रथिततेजसः । सोमस्यानुक्रमात्ख्या ता यत्रोर्वीपतयोऽभवन् । अयं हि वंशोऽतिबलपराक्रमद्युतिशीलचेष्टावद्भिरतिगुणान्वितैर्नहुषययातिकार्तवीर्यार्जुनादिभिर्भूपालैरलङ्कृतः तमहं कथयामि श्रूयताम् । अखिलजगत्स्रष्टुर्भगवतो नारायणस्य