"पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/५३" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ३४: पङ्क्तिः ३४:


{{gap}}इत्थं नैककोविदवरैः भृशमुपश्लोकितोऽयं महाकविः कतमस्मिन् काले कुत्र वा
{{gap}}इत्थं नैककोविदवरैः भृशमुपश्लोकितोऽयं महाकविः कतमस्मिन् काले कुत्र वा
प्रादुर्भावमनुभूय कीदृशीमवस्थामवलम्ब्यानुजग्राह खजन्मलाभेन भारतं वर्षमिति
प्रादुर्भावमनुभूय कीदृशीमवस्थामवलम्ब्यानुजग्राह स्वजन्मलाभेन भारतं वर्षमिति
प्रायोऽयं सन्देहभाजनमेवाद्यापि विषयस्तथापि अमुष्मिन् विषये विचिकित्साविषमेऽपि
प्रायोऽयं सन्देहभाजनमेवाद्यापि विषयस्तथापि अमुष्मिन् विषये विचिकित्साविषमेऽपि
क्षोदक्षमया खलु प्रेक्षया समुद्धताः केचन राद्धान्ताः समासेनोपन्यस्यन्त
क्षोदक्षमया खलु प्रेक्षया समुद्धताः केचन राद्धान्ताः समासेनोपन्यस्यन्त