"पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/५६" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ५: पङ्क्तिः ५:
नभोमासस्य प्रक्रमस्तदानीमभवदिति निश्चिन्वन्ति, मन्यन्ते च यदेतादृशोपक्रमस्तु
नभोमासस्य प्रक्रमस्तदानीमभवदिति निश्चिन्वन्ति, मन्यन्ते च यदेतादृशोपक्रमस्तु
इदानीन्तनात्कालादष्टशताधिकसंवत्सरसहस्रादूर्ध्वं न भवितुं क्षमोऽतस्तादृशस्य
इदानीन्तनात्कालादष्टशताधिकसंवत्सरसहस्रादूर्ध्वं न भवितुं क्षमोऽतस्तादृशस्य
वस्तुनो वर्णनात्कालिदासस्य प्रथमान्दशतके वर्तमानत्वं सिद्ध्यति ।
वस्तुनो वर्णनात्कालिदासस्य प्रथमाब्दशतके वर्तमानत्वं सिद्ध्यति ।


{{gap}}(४) परं च विदिशाविशांपतेरग्निमित्रस्य नाटकीयवस्तुनायकत्वेन स्वीकृतौ
{{gap}}(४) परं च विदिशाविशांपतेरग्निमित्रस्य नाटकीयवस्तुनायकत्वेन स्वीकृतौ
पङ्क्तिः १६: पङ्क्तिः १६:


{{gap}}(५) अपरं चोरगाख्यपुरस्य नाथमिति पाण्ड्यराजमुपवर्णयतो महाकवेः कालः
{{gap}}(५) अपरं चोरगाख्यपुरस्य नाथमिति पाण्ड्यराजमुपवर्णयतो महाकवेः कालः
पाण्ड्यवंशीयानां प्रतापवर्णनेनानुमीयते यत्सः प्रथमे शतके ख्रिष्टजन्मनः पूर्वमेवा-
पाण्ड्यवंशीयानां प्रतापवर्णनेनानुमीयते यत्सः प्रथमे शतके ख्रिष्टजन्मनः पूर्वमेवाभवत् यतः प्लिनिटॉलमीप्रमुखैरैतिह्यकोविदैरिशवीयप्रथमद्वितीयाब्दशतके
भवत् यतः प्लिनिटॉलमीप्रमुखैरैतिह्यकोविदैरिशवीयप्रथमद्वितीयाब्दशतके
पाण्ड्यानामपचीयमानं महिमानं ख्यापयद्भिश्चोलानां तदा प्रभुत्वं व्यज्ञापि ।
पाण्ड्यानामपचीयमानं महिमानं ख्यापयद्भिश्चोलानां तदा प्रभुत्वं व्यज्ञापि ।


पङ्क्तिः २५: पङ्क्तिः २४:
इति।
इति।


{{gap}}(७) महाकविना कालिदासेन विरचितोऽयं ग्रन्थ इति लब्धप्रख्ये ज्योतिर्विदा-
{{gap}}(७) महाकविना कालिदासेन विरचितोऽयं ग्रन्थ इति लब्धप्रख्ये ज्योतिर्विदाभरणे "स्मदेशाधिपते"र्नोल्लेखः समुपलभ्यते। अयं च प्रसिद्धो रूमदेशाधिपो
भरणे "स्मदेशाधिपते" नोल्लेखः समुपलभ्यते। अयं च प्रसिद्धो रूमदेशाधिपो
जूलियस सीझर इति विवादशून्यमेवातो जूलियससमकालीनोऽयं महाभागो यत्र
जूलियस सीझर इति विवादशून्यमेवातो जूलियससमकालीनोऽयं महाभागो यत्र
कुत्रचिदपि पञ्चपञ्चाशद्वर्षपूर्वमिशुमशीयजन्मनोऽभूदिति निश्चप्रचं बहूनां मते ।
कुत्रचिदपि पञ्चपञ्चाशद्वर्षपूर्वमिशुमशीयजन्मनोऽभूदिति निश्चप्रचं बहूनां मते ।


{{gap}}{{bold|अस्य वास्तव्यम्-}}अमुष्मिन्नपि विषये प्रेक्षावतामभिप्राये प्रायो महान्
{{gap}}{{bold|अस्य वास्तव्यम्-}}अमुष्मिन्नपि विषये प्रेक्षावतामभिप्राये प्रायो महान्
विवादः । कालिदासं तादृशं महामहिमशालिनं विद्वांसं परिज्ञायाऽऽत्मनः प्रान्ती-
विवादः । कालिदासं तादृशं महामहिमशालिनं विद्वांसं परिज्ञायाऽऽत्मनः प्रान्तीयधिया विद्वांसः स्वस्वभारतभूभागमलङ्कुर्वाणं महाकविमामनन्ति यथा वङ्गीयाः
यधिया विद्वांसः स्वखभारतभूभागमलङ्कुर्वाणं महाकविमामनन्ति यथा वङ्गीयाः
स्वयं कालीदासाः कालिदासं वङ्गीयं विधाय नदियावास्तव्यं निश्चित्यात्मनो गौरवं
स्वयं कालीदासाः कालिदासं वङ्गीयं विधाय नदियावास्तव्यं निश्चित्यात्मनो गौरवं
ख्यापयन्ति । परे काश्मीरिकाः महाकविं बाह्लीकजमित्यभिमन्यन्ते किन्तु तादृशार्थनिगमनं
ख्यापयन्ति । परे काश्मीरिकाः महाकविं बाह्लीकजमित्यभिमन्यन्ते किन्तु तादृशार्थनिगमनं