"ऋग्वेदः सूक्तं १०.५७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १२९:
 
प्रवत्स्यन्संप्रेष्यत्य...ज्वलत उपतिष्ठते प्रजां मे नर्य पाहि तां मे गोपायास्माकं पुनरागमादिति गार्हपत्यम् । अन्नं मे बुध्न्य पाहि तन्मे गोपायास्माकं पुनरागमादित्यन्वाहार्यपचनम् । पशून्मे शंस्य पाहि तान्मे गोपायास्माकं पुनरागमादित्याहवनीयम् ६ मम नाम प्रथमं जातवेद इति च ७ वाग्यतोऽभिप्रव्रजति मा प्रगाम पथो वयं मा यज्ञादिन्द्र सोमिनः । मान्तःस्थुर्नो अरातयः । - आप.श्रौ.सू. [https://sa.wikisource.org/s/24qv ६.२४]
 
सुबन्धुः -
 
पूषा सुबन्धुर्दिव आ पृथिव्याः - ऋ. [[ऋग्वेदः सूक्तं ६.५७|६.५८.४]],
 
प्रपथे पथामजनिष्ट पूषा ३ प्रपथे दिवः प्रपथे पृथिव्याः । उभे अभि प्रियतमे सधस्थे । आ च परा च चरति प्रजानन् । पूषा सुबन्धुर्दिव आ पृथिव्याः ।तैब्रा [https://sa.wikisource.org/s/nl7 २.८.५.४]
 
कथासरित्सागरे [[कथासरित्सागरः/लम्बकः १/तरङ्गः ५|१.५.११५]] सुबन्धोः विप्रस्य उल्लेखमस्ति यः श्राद्धस्य धुरि वोळ्ढुमिच्छति ।
 
[https://puranastudy.wordpress.com/%e0%a4%ae%e0%a4%a8-mana/ मन उपरि टिप्पणी]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५७" इत्यस्माद् प्रतिप्राप्तम्