"ऋग्वेदः सूक्तं १०.१३९" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann regex १० : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
सूर्यरश्मिर्हरिकेशः पुरस्तात सविता जयोतिरुदयानजस्रम ।
तस्य पूषा परसवे याति विद्वान सम्पश्यन्विश्वा भुवनानि गोपाः ॥
Line १२ ⟶ १६:
सस्निमविन्दच्चरणे नदीनामपाव्र्णोद दुरो अश्मव्रजानाम ।
परासां गन्धर्वो अम्र्तानि वोचदिन्द्रो दक्षं परि जानादहीनाम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१३९" इत्यस्माद् प्रतिप्राप्तम्