"ऋग्वेदः सूक्तं १०.१७०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१:
 
{{सायणभाष्यम्|
' विभ्राट् ' इति चतुर्ऋचमेकोनविंशं सूक्तं सूर्यपुत्रस्य विभ्राट्संज्ञकस्यार्षं सूर्यदेवत्यम् । आदौ तिस्रो जगत्यः । द्व्यष्टकद्विद्वादशकवत्यास्तारपङ्क्तिश्चतुर्थी । तथा चानुक्रान्तं - ' विभ्राड्विभ्राट् सौर्यः सौर्यं जागतमास्तारपङ्क्त्यन्तम् ' इति । विषुवति निष्केवल्य आद्यस्तृचः स्तोत्रियः । सूत्रितं च --' विभ्राड्बृहत्पिबतु सोम्यं मधु नमो मित्रस्य वरुणस्य चक्षस इति स्तोत्रियानुरूपौ ' ( आश्व. श्रौ. [https://sa.wikisource.org/s/1auk ८. ६]) इति । वाजपेयेऽतिरिक्तोक्थस्य विभ्राडित्येषा शस्त्रे याज्या । सूत्र्यते हि -' विभ्राड्बृहत्पिबतु सोम्यं मध्विति याज्या तस्य गवां शतानाम् ' ( आश्व. श्रौ. [https://sa.wikisource.org/s/1ava ९.९]) इति ।।
 
 
पङ्क्तिः ८७:
 
}}
 
 
== ==
{{टिप्पणी|
द्र. [https://sa.wikisource.org/s/1zxf महादिवाकीर्त्यं साम]
}}
 
 
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७०" इत्यस्माद् प्रतिप्राप्तम्