"पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/३३" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:


राह्वयमानस्योद्धर्ता । '''कामी''' - गोपीकामुकः । '''कामकलानिधिः'''-काम-
राह्वयमानस्योद्धर्ता । '''कामी''' - गोपीकामुकः । '''कामकलानिधिः'''-कामशास्त्रस्य खनिः कामशास्त्रनिपुण इत्यर्थः । रासक्रीडादौ प्रसिद्धमेतत् । यद्वा
शास्त्रस्य खनिः कामशास्त्रनिपुण इत्यर्थः । रासक्रीडादौ प्रसिद्धमेतत् । यद्वा
कामकलानिधिः--कामकलानां निधिराधारः। सिंहविक्रमादयः षोडशविधाः
कामकलानिधिः--कामकलानां निधिराधारः। सिंहविक्रमादयः षोडशविधाः
स्रानादयः, षोडशशृङ्गाराः, आश्लेषादीन्यष्टौ, मैथुनानि आभ्यन्तरो बाह्यश्चेति
स्रानादयः, षोडशशृङ्गाराः, आश्लेषादीन्यष्टौ, मैथुनानि आभ्यन्तरो बाह्यश्चेति
पङ्क्तिः ७: पङ्क्तिः ६:
हेलादयस्स्त्रयोदश हावा इति चतुष्षष्टिः कामकलाः कामशास्त्रोक्ताः, तासां निधिराधारः
हेलादयस्स्त्रयोदश हावा इति चतुष्षष्टिः कामकलाः कामशास्त्रोक्ताः, तासां निधिराधारः
इत्यर्थः । '''चन्द्रविम्बास्यः''' -- चन्द्रबिम्बमिव मुखं यस्य सः। मुखस्य
इत्यर्थः । '''चन्द्रविम्बास्यः''' -- चन्द्रबिम्बमिव मुखं यस्य सः। मुखस्य
चन्द्रबिम्बसदृशत्वे चन्द्रबिम्बवत् कलङ्कवत्त्वमपि स्यात् इत्याशङ्कयाह-'''कलङ्करहित'''इति । यद्वा कलङ्ककरहितः दोषशून्यः । चन्द्रः सर्वाह्रादकः ।
चन्द्रबिम्बसदृशत्वे चन्द्रबिम्बवत् कलङ्कवत्त्वमपि स्यात् इत्याशङ्क्याह-'''कलङ्करहित'''इति । यद्वा कलङ्करहितः दोषशून्यः । चन्द्रः सर्वाह्रादकः ।
'नक्षत्राणामहंशशी' (गी. 10-21) इत्युक्तेः । '''बिम्बसत्तमः'''--बिम्बेषूत्कृष्टः,
'नक्षत्राणामहंशशी' (गी. 10-21) इत्युक्तेः । '''बिम्बसत्तमः'''--बिम्बेषूत्कृष्टः,
प्रतिमादावतिशयेन सन्निहित इति वा ॥ ९॥
प्रतिमादावतिशयेन सन्निहित इति वा ॥ ९॥
पङ्क्तिः १७: पङ्क्तिः १६:


मालाकारकृपाकार इति पाठः साधुः। मालाकारे कृपां करोतीति
मालाकारकृपाकार इति पाठः साधुः। मालाकारे कृपां करोतीति
तादृशः। '''मालाकारः''' पुष्पमालानिर्माणवृत्तिः मालाकारानाभा कश्चित् श्रीकृष्णेन
तादृशः। '''मालाकारः''' पुष्पमालानिर्माणवृत्तिः मालाकारानामा कश्चित् श्रीकृष्णेन
पुष्पाणि याचितः अतिप्रहृष्टबदनः पुष्पाणि ददौ । तेन प्रसन्नः श्रीकृष्णः
पुष्पाणि याचितः अतिप्रहृष्टवदनः पुष्पाणि ददौ । तेन प्रसन्नः श्रीकृष्णः
तस्मै सर्वाभीष्टवरान् ददौ इति पुराणे प्रसिद्धम् ।
तस्मै सर्वाभीष्टवरान् ददौ इति पुराणे प्रसिद्धम् ।