"सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.5 पञ्चमप्रपाठकः/1.1.5.9 नवमी दशतिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
<table>
<tr><td><p> उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे |<BR>उग्रं शर्म महि श्रवः || ४६७ || <td> १अ<BR>१छ् </p></tr></table>
[[File:धेनुसाम Dhenu sama.ogg|thumb|धेनुसामogg।thumb।धेनुसाम (आरण्यकगानम् ६९) ]]
<table><tr><td><p> स्वादिष्ठया मदिष्ठया पवस्व सोम धारया |<BR>इन्द्राय पातवे सुतः || ४६८ || <td> २अ<BR>२छ् </p></tr>
<tr><td><p> वृषा पवस्व धारया मरुत्वते च मत्सरः |<BR>विश्वा दधान ओजसा || ४६९ || <td> ३अ<BR>३छ् </p></tr>
<tr><td><p> यस्ते मदो वरेण्यस्तेना पवस्वान्धसा |<BR>देवावीरघशंसहा || ४७० || <td> ४अ<BR>४छ् </p></tr>
<tr><td><p> तिस्रो वाच उदीरते गावो मिमन्ति धेनवः |<BR>हरिरेति कनिक्रदत् ||४७१॥४७१ || <td> ५अ<BR>५छ् </p></tr>
<tr><td><p> इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः |<BR>अर्कस्य योनिमासदं || ४७२ || <td> ६अ<BR>६छ् </p></tr>
<tr><td><p> असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः |<BR>श्येनो न योनिमासदत् ||४७३॥४७३ || <td> ७अ<BR>७छ् </p></tr>
<tr><td><p> पवस्व दक्षसाधनो देवेभ्यः पीतये हरे |<BR>मरुद्भ्यो वायवे मदः || ४७४ || <td> ८अ<BR>८छ् </p></tr>
<tr><td><p> परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् |<BR>मदेषु सर्वधा असि || ४७५ || <td> ९अ<BR>९छ् </p></tr>
<tr><td><p> परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः |<BR>स्वानैर्याति कविक्रतुः || ४७६ || <td> १०अ<BR>१०छ् </p></tr>
</table>