"पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/३७" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः २: पङ्क्तिः २:


इति स्तोत्ररत्ने। '''शर्वरी'''-रात्रिः । संसारिणां भगवद्विमुखानां रात्रिवदप्रकाशमानः ।
इति स्तोत्ररत्ने। '''शर्वरी'''-रात्रिः । संसारिणां भगवद्विमुखानां रात्रिवदप्रकाशमानः ।
'या निशा सर्वभूतानाम्’ इति गीतायाम्। '''शर्वः''' 'शृहिंसायाम्’।
'या निशा सर्वभूतानाम्’ इति गीतायाम्। '''शर्वः''' ’शॄ हिंसायाम्’
इति धातोः 'सर्व-निघृष्व .... .... (उ. सू. 159 )’ इति वन् ।
इति धातोः 'सर्व-निघृष्व .... .... (उ. सू. 159 )’ इति वन् ।
आश्रितानामशुभं निवर्तयतीत्यर्थः । अथ वा प्रलयकाले सर्वजगत्संहारक इत्यर्थः।
आश्रितानामशुभं निवर्तयतीत्यर्थः । अथ वा प्रलयकाले सर्वजगत्संहारक इत्यर्थः।
पङ्क्तिः १७: पङ्क्तिः १७:
</poem>
</poem>


{{gap}}'''साधारतिसुखोपेतः'''- राधासङ्गमजन्यसुखमुक्तः। '''राधामोहनतत्परः'''
{{gap}}'''राधारतिसुखोपेतः'''- राधासङ्गमजन्यसुखमुक्तः। '''राधामोहनतत्परः'''
राधायाः प्रीणने सक्तः। '''राधावशीकर:'''---- राधायाः स्ववशं नेता। राधायाः
राधायाः प्रीणने सक्तः। '''राधावशीकर:'''---- राधायाः स्ववशं नेता। राधायाः
हृदयमेवाम्भोजं पद्मं तत्र विद्यमानः षट्पदः भ्रमरः राधाहृदयनिवासीत्यर्थः ॥१६॥
हृदयमेवाम्भोजं पद्मं तत्र विद्यमानः षट्पदः भ्रमरः राधाहृदयनिवासीत्यर्थः ॥१६॥