"पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/४४" इत्यस्य संस्करणे भेदः

No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:


आत्मा ब्रह्मा तल्लक्ष्यमुच्यते। मु. 2-2-4) इति श्रुतेः। '''रक्षोवंशविनाशनः'''
आत्मा ब्रह्म तल्लक्ष्यमुच्यते। (मु. 2-2-4) इति श्रुतेः। '''रक्षोवंशविनाशनः'''
राक्षसवंशस्य विनाशकः । '''वामन:'''- वामानि सुखानि नयतीति वामनः ।
राक्षसवंशस्य विनाशकः । '''वामन:'''- वामानि सुखानि नयतीति वामनः ।
द्रष्टृणां स्वकान्त्या सुखप्रद इत्यर्थः । वामनरूपी बलिं याचितवानिति वा ।
द्रष्टॄणां स्वकान्त्या सुखप्रद इत्यर्थः । वामनरूपी बलिं याचितवानिति वा ।
सम्भजनीय इति वा । ’मध्ये वामनमासीनं विश्वेदेवा उपासते'
सम्भजनीय इति वा । ’मध्ये वामनमासीनं विश्वेदेवा उपासते'
(क. उ.2-5-3) | 'वन' सम्भक्तौ इति धातोः कर्मणि ल्युट् । '''वामनीभूतः''' ---
(क. उ. 2-5-3) 'वन' सम्भक्तौ इति धातोः कर्मणि ल्युट् । '''वामनीभूतः''' ---
वामनीः इति छान्दोग्ये । '''अवामन:''' --- स्वतो बृहत्कायः । '''वामनारुहः'''-
वामनीः इति छान्दोग्ये । '''अवामन:''' --- स्वतो बृहत्कायः । '''वामनारुहः'''-
वामनो नाम गजविशेषः तमारोहतीति वामनारुहः। ‘गजेन महता यान्तम् ।
वामनो नाम गजविशेषः तमारोहतीति वामनारुहः। ‘गजेन महता यान्तम् ।
पङ्क्तिः १६: पङ्क्तिः १६:


{{gap}}'''यशोदानन्दनः''' -- यशोदाया आनन्दजनकः पुत्रः। '''कर्ता'''-
{{gap}}'''यशोदानन्दनः''' -- यशोदाया आनन्दजनकः पुत्रः। '''कर्ता'''-
जगत्स्रष्टा । असुरादीनां छेत्तेति बा। 'कृञ् करणे' 'कृती छेदने । स्वतन्त्र
जगत्स्रष्टा । असुरादीनां छेत्तेति वा। 'कृञ् करणे' 'कृती छेदने । स्वतन्त्र
इति वा । 'स्वतन्त्रः कर्ता' (पा.सू. 1-6-54 ) इति पाणिनिस्मृतेः ।
इति वा । 'स्वतन्त्रः कर्ता' (पा.सू. 1-6-54 ) इति पाणिनिस्मृतेः ।
'''यमलाजुनमुक्तिदः''' ---युग्मयोरर्जुनवृक्षयोः मोक्षपदः । नवनीतचौर्येण क्रुद्धया
'''यमलार्जुनमुक्तिदः''' ---युग्मयोरर्जुनवृक्षयोः मोक्षपदः । नवनीतचौर्येण क्रुद्धया
यशोदया उलूखले रज्ज्वा बद्धः श्रीकृष्णः यशोदायां गृहकृत्येषु व्यग्रायां
यशोदया उलूखले रज्ज्वा बद्धः श्रीकृष्णः यशोदायां गृहकृत्येषु व्यग्रायां
सत्यां नारदशापेन वृक्षतां प्राप्तयोः नलकुबरमणिग्रीवयोः मोक्षं दित्सुः उलूखलं
सत्यां नारदशापेन वृक्षतां प्राप्तयोः नलकुबरमणिग्रीवयोः मोक्षं दित्सुः उलूखलं