"ऋग्वेदः सूक्तं १०.१५२" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१५:२६, ३ जुलै २००५ इत्यस्य संस्करणं

शास इत्था महानस्यमित्रखादो अद्भुतः | न यस्यहन्यते सखा न जीयते कदा चन || सवस्तिद विशस पतिर्व्र्त्रहा विम्र्धो वशी | वर्षेन्द्रःपुर एतु नः सोमप अभयंकरः || वि रक्षो वि मर्धो जहि वि वर्त्रस्य हनू रुज | वि मन्युमिन्द्र वर्त्रहन्नमित्रस्याभिदसतः ||

वि न इन्द्र मर्धो जहि नीचा यछ पर्तन्यतः | यो अस्मानभिदासत्यधरं गमया तमः || अपेन्द्र दविषतो मनो.अप जिज्यासतो वधम | वि मन्योःशर्म यछ वरीयो यवया वधम ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१५२&oldid=2801" इत्यस्माद् प्रतिप्राप्तम्