"विष्णुपुराणम्/प्रथमांशः/अध्यायः १" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem>
 
पराशरं मुनिवरं कृतपौर्वाह्णिकक्रियम्!मैत्रेयः परिपप्रच्छ प्रणिपत्याभिवाद्य च!१!२)त्वत्तो हि वेदाध्ययनमधीतमखिलं गुरो!धर्मशास्त्राणि सर्वाणितथाङ्गानि यथाक्रमम्!३)त्वत्प्रसादान्मुनिश्रेष्ट मामन्ये नाकृतश्रमम्!वक्षन्ति सर्वशास्त्रेषु प्रायशो येsपि विद्विषः!४)सोSहमिच्छामि धर्मज्ञ श्रोतुं त्वत्तो यथा जगत्!बभूव भूयश्च यथा महाभाग भविष्यति!५)यन्मयं च जगब्रह्मन्यतश्चैतच्चराचरं!लीनमासीद्यथा यत्र लयमेष्यति यत्र च!६)यत्प्रमाणानि भूतानि देवादीनां च सम्भवं!समुद्रपर्वतानां च संसथानं च यथा भुवः!७)सूर्यादीनाम च संस्थानं प्रमाणम् मुनिसत्तम!देवादीनाम् तथा वंशान्मनून्मन्वन्तराणिच!८)कल्पांकल्पविभागांश्च चातुर्युगविकल्पितान्!कल्पान्तस्य स्वरूपं च युगधर्मांश्चकृस्नशः!९)देवर्षि पार्थिवानां च चरितं यन्महामुने!वेदशाखाप्रणयनं यथावद्व्यासकर्तृकम्!१०)धर्मांश्च ब्राह्मणादीनां तथा चाष्रमवासिनाम्!श्रोतुमिच्छाम्यहं सर्वं त्वत्तो वासिष्टनन्दन!११)ब्रह्मन्प्रसादप्रवणं कुरुष्वमयि मानसम्!येनाहमेतज्जानीयां त्वत्त्प्रसादान्महामुने!शरी पराशर उवाच १२)साधु मैत्रेय धर्मद्`न स्मारितोस्मि पुरातनम्!पितुः पितामे भगवान् वसिष्टो यदुवाच ह!१३)व्श्वामित्रप्रयुक्तेन रक्षसा भक्षितः पुरा!शरुतस्तातस्तक्रोधो