"ऋग्वेदः सूक्तं १०.१५२" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
शास इत्था महानस्यमित्रखादोमहाँ अस्यमित्रखादो अद्भुतः ।
यस्यहन्यतेयस्य हन्यते सखा न जीयते कदा चन ॥१॥
स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी ।
सवस्तिद विशस पतिर्व्र्त्रहा विम्र्धो वशी ।
वर्षेन्द्रःपुरवृषेन्द्रः पुर एतु नः सोमपसोमपा अभयंकरः ॥२॥
वि रक्षो वि मर्धोमृधो जहि वि वर्त्रस्यवृत्रस्य हनू रुज ।
वि मन्युमिन्द्र वर्त्रहन्नमित्रस्याभिदसतःवृत्रहन्नमित्रस्याभिदासतः ॥३॥
वि न इन्द्र मर्धोमृधो जहि नीचा यछयच्छ पर्तन्यतःपृतन्यतः
यो अस्माँ अभिदासत्यधरं गमया तमः ॥४॥
अपेन्द्र दविषतोद्विषतो मनो.अपमनोऽप जिज्यासतो वधमवधम्
वि मन्योः शर्म यच्छ वरीयो यवया वधम् ॥५॥
 
वि न इन्द्र मर्धो जहि नीचा यछ पर्तन्यतः ।
यो अस्मानभिदासत्यधरं गमया तमः ॥
अपेन्द्र दविषतो मनो.अप जिज्यासतो वधम ।
वि मन्योःशर्म यछ वरीयो यवया वधम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१५२" इत्यस्माद् प्रतिप्राप्तम्