"विष्णुपुराणम्/प्रथमांशः/अध्यायः १" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem>
 
पराशरं मुनिवरं कृतपौर्वाह्णिकक्रियम्!मैत्रेयः परिपप्रच्छ प्रणिपत्याभिवाद्य च!१!२)त्वत्तो हि वेदाध्ययनमधीतमखिलं गुरो!धर्मशास्त्राणि सर्वाणितथाङ्गानि यथाक्रमम्!३)त्वत्प्रसादान्मुनिश्रेष्ट मामन्ये नाकृतश्रमम्!वक्षन्ति सर्वशास्त्रेषु प्रायशो येsपि विद्विषः!४)सोSहमिच्छामि धर्मज्ञ श्रोतुं त्वत्तो यथा जगत्!बभूव भूयश्च यथा महाभाग भविष्यति!५)यन्मयं च जगब्रह्मन्यतश्चैतच्चराचरं!लीनमासीद्यथा यत्र लयमेष्यति यत्र च!६)यत्प्रमाणानि भूतानि देवादीनां च सम्भवं!समुद्रपर्वतानां च संसथानं च यथा भुवः!७)सूर्यादीनाम च संस्थानं प्रमाणम् मुनिसत्तम!देवादीनाम् तथा वंशान्मनून्मन्वन्तराणिच!८)कल्पांकल्पविभागांश्च चातुर्युगविकल्पितान्!कल्पान्तस्य स्वरूपं च युगधर्मांश्चकृस्नशः!९)देवर्षि पार्थिवानां च चरितं यन्महामुने!वेदशाखाप्रणयनं यथावद्व्यासकर्तृकम्!१०)धर्मांश्च ब्राह्मणादीनां तथा चाष्रमवासिनाम्!श्रोतुमिच्छाम्यहं सर्वं त्वत्तो वासिष्टनन्दन!११)ब्रह्मन्प्रसादप्रवणं कुरुष्वमयि मानसम्!येनाहमेतज्जानीयां त्वत्त्प्रसादान्महामुने!शरी पराशर उवाच १२)साधु मैत्रेय धर्मद्`न स्मारितोस्मि पुरातनम्!पितुः पितामे भगवान् वसिष्टो यदुवाच ह!१३)व्श्वामित्रप्रयुक्तेन रक्षसा भक्षितः पुरा!शरुतस्तातस्तक्रोधो मैत्रेयाभून्ममातुलः!१४)ततोहं रक्षसां सत्रं विनाशाय समारभम्!भस्मीभूताष्च शतसस्तस्मिन्सत्रे निशाचराः!१५)ततः सङ्षीयमाणेषु तेषु रक्शस्वसेषतः!मामुवाच महाभागो मत्पितामहः!१६)अलमत्यन्तकोपेन तात मन्युमिमं जहि!राक्षसा नापराध्यन्ति पितुस्ते विहितं हि तत्!१७)मूढानामेव भवति क्रोधो द् नानवतांकुतः!हन्यते तआत कः केन यतः स्वकॄतभुक्पुमान्!१८)सञ्चितस्यापि महता वत्स क्लेषेन मानवैः!यषसस्तपसश्चैव क्रोधो नाशकरः परः!१९)स्वार्गापवर्गव्यासेध कारणं परमर्षयः!वर्जयन्ति सदा क्रोधम् तात मा तदवशो भव!२०)अलं निशाचरैःर्दग्धैर्दीनैरनपकारिभिः! सत्रं त्ते विरमत्येतत्क्षासारा हि साधवः!२१)उपसम्हॄतवान्सत्रं सद्यस्तद्वाक्यगगौरवात्!ततः प्रीतः स भगवान्वसिष्टो मुनिसत्तमः!२२)सम्प्राप्तश्च तदा त्त्र पुलस्त्यो ब्रहम्णः सुतः!२३) पितामहेन दत्तार्घ्यः कॄतासन परिग्रहः!मामुवाच महाभागो मौत्रेय पुलहाग्रजः!२४)पुलस्त्य उवाच वौरे महति यद्वाक्याद् गुरोरद्याश्रिता क्षमा!त्वया त्स्मात्समस्तानि भवान् शास्त्राणि वेत्स्यति!२५)सन्ततेर्न ममोच्छेदः कॄद्धेनापि यतः कॄतः!त्वया त्स्मान्महाभाग ददाम्यन्यं महावरं!२६)पुराण सम्हिताकर्ता भवान्वत्स भविष्यति!देवतापारमार्थ्यम् च यथावद्वेस्यते भवान्!२७)प्रवॄत्ते च निवॄत्ते च कर्मण्यस्तमला मतिः!मत्प्रसादादसन्दिग्धा तव वत्स भविष्यति!२८)ततश्च प्राह भगवान् वसिष्ठो मे पितामहः!पुलस्त्येन यदुक्तं ते सर्वमेतद्भ्विश्यति!२९)इति पूर्वं वसिश्ठेन पुलस्त्येन च धीमता!यदुक्तं तत्स्मॄतिर्याति त्वत्प्रस्नादखिलं मम!३०)सोहम् वदाम्यशेषं ते मैत्रेय परिपॄच्छते!पुराणसम्हितां सम्यक् तां निबोध यथा तथम्!३१)विश्नोः सकाशादुद्भूतं जगत्तत्रैव तस्थितं!स्थितिसंयमकर्तासौ जगतोस्य जगच्च सः!इति श्रीविष्णुपु्राणे प्रथमेंशे प्रथमोध्यायम्!सम्पूर्णम्!श्रीकॠष्णार्पणमस्तु!मध्वेषार्पणमस्तु!!१!!