"ऋग्वेदः सूक्तं १०.१५७" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः ॥१॥
यज्ञं च नस्तन्वं च परजांप्रजां चादित्यैरिन्द्रः सहचीक्ळिपातिसह चीकॢपाति ॥२॥
आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्ववितातनूनामभूत्वविता तनूनाम् ॥३॥
हत्वाय देवा असुरान यदायन देवाअसुरान्यदायन्देवा देवत्वमभिरक्षमाणाः ॥४॥
प्रत्यञ्चमर्कमनयञ्छचीभिरादित्स्वधामिषिरां पर्यपश्यन् ॥५॥
परत्यञ्चमर्कमनयञ्छचीभिरादित सवधामिषिराम्पर्यपश्यन ॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१५७" इत्यस्माद् प्रतिप्राप्तम्