"ऋग्वेदः सूक्तं १०.१५८" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
सूर्यो नो दिवस पातुदिवस्पातु वातो अन्तरिक्षातअन्तरिक्षात्
अग्निर्नः पार्थिवेभ्यः ॥१॥
अग्निर्नःपार्थिवेभ्यः ॥
जोषा सवितर्यस्य ते हरः शतं सवानर्हतिसवाँ अर्हति
पाहिनोपाहि नो दिद्युतः पतन्त्याः ॥२॥
चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः ।
चक्षुर्धाता दधातु नः ॥३॥
 
चक्षुर्नो धेहि चक्षुषे चक्षुर्विख्यै तनूभ्यः ।
संचेदंसं चेदं वि च पश्येम ॥४॥
सुसन्द्र्शंसुसंदृशं तवात्वा वयं परतिप्रति पश्येम सूर्य ।
वि पश्येम नृचक्षसः ॥५॥
वि पश्येमन्र्चक्षसः ॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१५८" इत्यस्माद् प्रतिप्राप्तम्