"ऋग्वेदः सूक्तं १०.१६०" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ४:
<pre>
तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च ।
इन्द्र मा तवात्वा यजमानासो अन्ये नि रीरमनरीरमन्तुभ्यमिमे तुभ्यमिमेसुतासःसुतासः ॥१॥
तुभ्यं सुतास्तुभ्यमु सोत्वासस्त्वां गिरः शवात्र्यााश्वात्र्या हवयन्तिआ ह्वयन्ति
इन्द्रेदमद्य सवनं जुषाणो विश्वस्यविद्वानिहविश्वस्य विद्वाँ इह पाहि सोममसोमम् ॥२॥
य उशता मनसा सोममस्मै सर्वह्र्दासर्वहृदा देवकामः सुनोति ।
न गा इन्द्रस्तस्य परा ददाति परशस्तमिच्चारुमस्मैक्र्णोतिप्रशस्तमिच्चारुमस्मै कृणोति ॥३॥
अनुस्पष्टो भवत्येषो अस्य यो अस्मै रेवान नरेवान्न सुनोति सोममसोमम्
निररत्नौ मघवा तं दधाति बरह्मद्विषोब्रह्मद्विषो हन्त्यनानुदिष्टः ॥४॥
अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे तवोपगन्तवात्वोपगन्तवा उ ।
आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र तवात्वा शुनंहुवेमशुनं हुवेम ॥५॥
 
अनुस्पष्टो भवत्येषो अस्य यो अस्मै रेवान न सुनोति सोमम ।
निररत्नौ मघवा तं दधाति बरह्मद्विषो हन्त्यनानुदिष्टः ॥
अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे तवोपगन्तवा उ ।
आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र तवा शुनंहुवेम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६०" इत्यस्माद् प्रतिप्राप्तम्