"ऋग्वेदः सूक्तं १०.१६१" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
मुञ्चामि तवा हविषा जीवनाय कमज्ञातयक्ष्मादुतराजयक्ष्मात |
गराहिर्जग्राह यदि वैतदेनं तस्यािन्द्राग्नी पर मुमुक्तमेनम ||
यदि कषितायुर्यदि वा परेतो यदि मर्त्योरन्तिकं नीतेव |
तमा हरामि निरतेरुपस्थादस्पार्षमेनंशतशारदाय ||
सहस्राक्षेण शतशारदेन शतायुषा हविषाहार्षमेनम |
शतं यथेमं शरदो नयातीन्द्रो विश्वस्यदुरितस्य पारम ||
 
शतं जीव शरदो वर्धमानः शतं हेमन्ताञ्छतमुवसन्तान |
शतमिन्द्राग्नी सविता बर्हस्पतिः शतायुषाहविषेमं पुनर्दुः ||
आहार्षं तवाविदं तवा पुनरागाः पुनर्नव |
सर्वाङगसर्वं ते चक्षुः सर्वमायुश्च ते.अविदम ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६१" इत्यस्माद् प्रतिप्राप्तम्