"श्रीसूक्तम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ९५:
॥इति श्रीसूक्तं समाप्तम॥
</poem>
 
 
==अन्यः पाठः==
हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।<br>
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१॥
 
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।<br>
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥२॥
 
अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् ।<br>
श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥३॥
 
कांसोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तांतर्पयन्तीम् ।<br>
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥४॥
 
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।<br>
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥५॥
 
आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः ।<br>
तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥६॥
 
उपैतु मां देवसखः कीर्तिश्च मणिना सह ।<br>
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥७॥
 
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।<br>
अभूतिमसमृद्धिं च सर्वान् निर्णुद मे गृहात् ॥८॥
 
गन्धद्वारां दुराधर्षान् नित्यपुष्टां करीषिणीम् ।<br>
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥९॥
 
मनसः काममाकूतिं वाचः सत्यमशीमहि ।<br>
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥१०॥
 
कर्दमेन प्रजा भूता मयि सम्भव कर्दम ।<br>
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥११॥
 
आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।<br>
नि च देवीं मातरं श्रियं वासय मे कुले ॥१२॥
 
आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् ।<br>
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१३॥
 
आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् ।<br>
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१४॥
 
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।<br>
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् ॥१५॥
 
यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् ।<br>
सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥१६॥
 
पद्मानने पद्म-ऊरु पद्माक्षि पद्मसम्भवे ।<br>
त्वं मां भजस्व पद्माक्षि येन सौख्यं लभाम्यहम् ॥१७॥
 
अश्वदायि गोदायि धनदायि महाधने ।<br>
धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥१८॥
 
पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम् ।<br>
प्रजानां भवसि माता आयुष्मन्तं करोतु माम् ॥१९॥
 
धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः ।<br>
धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नुते ॥२०॥
 
वैनतेय सोमं पिब सोमं पिबतु वृत्रहा ।<br>
सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ॥२१॥
 
न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ।<br>
भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्सदा ॥२२॥
 
वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ।<br>
रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि ॥२३॥
 
पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षि ।<br>
विश्व (विष्णु) प्रिये विष्णुमनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥२४॥
 
या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी ।<br>
गम्भीरावर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया ॥२५॥
 
लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैः स्नापिता हेमकुम्भैः ।<br>
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता॥२६॥
 
लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीम् ।<br>
दासीभूतसमस्तदेववनितां लोकैकदीपांकुराम् ॥२७॥
 
श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधराम् ।<br>
त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥२८॥
 
सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीः सरस्वती ।<br>
श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥२९॥
 
वरांकुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् ।<br>
बालार्क कोटि प्रतिभां त्रिनेत्रां भजेहमाद्यां जगदीश्वरीं त्वाम् ॥३०॥
 
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधके ।<br>
शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते ॥
नारायणि नमोऽस्तु ते ॥ नारायणि नमोऽस्तु ते ॥३१॥
 
सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे।<br>
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥३२॥
 
विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् ।<br>
विष्णोः प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ॥३३॥
 
महालक्ष्म्यै च विद्महे विष्णुपत्न्यै च धीमहि ।<br>
तन्नो लक्ष्मीः प्रचोदयात् ॥३४॥
 
श्रीवर्चस्यमायुष्यमारोग्यमाविधात् पवमानं महीयते ।<br>
धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥३५॥
 
ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः ।<br>
भयशोकमनस्तापा नश्यन्तु मम सर्वदा ॥३६॥
"https://sa.wikisource.org/wiki/श्रीसूक्तम्" इत्यस्माद् प्रतिप्राप्तम्