"ऋग्वेदः सूक्तं १०.१६४" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
अपेहि मनसस पते.अप कराम परश्चर |
परो निरतया आचक्ष्व बहुधा जीवतो मनः ॥
भद्रं वै वरं वर्णते भद्रं युञ्जन्ति दक्षिणम |
भद्रं वैवस्वते चक्षुर्बहुत्रा जीवतो मनः ॥
यदाशसा निःशसाभिशसोपारिम जाग्रतो यत सवपन्तः |
अग्निर्विश्वान्यप दुष्क्र्तान्यजुष्टान्यारे अस्मद्दधातु ॥
 
यदिन्द्र बरह्मणस पते.अभिद्रोहं चरामसि |
परचेता नाङगिरसो दविषतां पात्यंहसः ॥
अजैष्माद्यासनाम चाभूमानागसो वयम |
जाग्रत्स्वप्नःसंकल्पः पापो यं दविष्मस्तं स रछतु यो नो दवेष्टितं रछतु ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६४" इत्यस्माद् प्रतिप्राप्तम्