"ऋग्वेदः सूक्तं १०.१६४" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अपेहि मनससमनसस्पतेऽप पते.अप करामक्राम परश्चर ।
परो निरतयानिरृत्या आचक्ष्वआ चक्ष्व बहुधा जीवतो मनः ॥१॥
भद्रं वै वरं वर्णतेवृणते भद्रं युञ्जन्ति दक्षिणमदक्षिणम्
भद्रं वैवस्वते चक्षुर्बहुत्रा जीवतो मनः ॥२॥
यदाशसा निःशसाभिशसोपारिम जाग्रतो यत सवपन्तःयत्स्वपन्तः
अग्निर्विश्वान्यप दुष्क्र्तान्यजुष्टान्यारेदुष्कृतान्यजुष्टान्यारे अस्मद्दधातु ॥३॥
यदिन्द्र बरह्मणस पते.अभिद्रोहंब्रह्मणस्पतेऽभिद्रोहं चरामसि ।
प्रचेता न आङ्गिरसो द्विषतां पात्वंहसः ॥४॥
अजैष्माद्यासनाम चाभूमानागसो वयमवयम्
जाग्रत्स्वप्नः संकल्पः पापो यं द्विष्मस्तं स ऋच्छतु यो नो द्वेष्टि तमृच्छतु ॥५॥
 
यदिन्द्र बरह्मणस पते.अभिद्रोहं चरामसि ।
परचेता नाङगिरसो दविषतां पात्यंहसः ॥
अजैष्माद्यासनाम चाभूमानागसो वयम ।
जाग्रत्स्वप्नःसंकल्पः पापो यं दविष्मस्तं स रछतु यो नो दवेष्टितं रछतु ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६४" इत्यस्माद् प्रतिप्राप्तम्