"ऋग्वेदः सूक्तं १०.१२१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १८७:
यत्ऽकामाः । ते । जुहुमः । तत् । नः । अस्तु । वयम् । स्याम । पतयः । रयीणाम् ॥१०
 
हे “प्रजापते “त्वत् त्वत्तोऽन्यः कश्चित् “एतानि इदानीं वर्तमानानि “विश्वा विश्वानि सर्वाणि ॥ ‘ शेश्छन्दसि बहुलम् ' इति शेर्लोपः ।। “जातानि प्रथमविकारभाञ्जि “ता तानि सर्वाणि भूतजातानि “न “परि “बभूव न परिगृह्णाति । न व्याप्नोति । त्वमेवैतानि परिगृह्य स्रष्टुं शक्नोषीति भावः । परिपूर्वो भवतिः परिग्रहार्थः । वयं च “यत्कामाः यत्फलं कामयमानाः “ते तुभ्यं जुहुमः हवींषि प्रयच्छामः “तत् फलं “नः अस्माकम् “अस्तु भवतु । तथा “वयं च “रयीणां“[http://vedastudy.tripod.com/pur_index25/rayi.htm रयीणां] धनानां “पतयः ईश्वराः “स्याम भवेम ।। नामन्यतरस्याम् ' इति नाम उदात्तत्वम् ॥ ॥ ४ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२१" इत्यस्माद् प्रतिप्राप्तम्