"पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४७१" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: <poem> अवाप्यते धनं धन्यैर्यशश्च विशदाशयः । निरवद... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
<poem>
<poem>


अवाप्यते धनं धन्यैर्यशश्च विशदाशयः
अवाप्यते धनं धन्यैर्यशश्च विशदाशयैः
निरवद्यैस्तथा विद्यास्तनयस्तु सुदुर्लभः ॥ २३ ॥
निरवद्यैस्तथा विद्यास्तनयस्तु सुदुर्लभः ॥ २३ ॥

राजा ब्रह्मश्नो नाम चित्रकूटाधिपोऽभवत् ।
राजा ब्रह्मधनां नाम चित्रकूटाधिपोऽभवत् ।
सेवकः सत्त्वशीलाख्यस्तस्याभूदुचिताशयः ॥ २४ ॥
सेवकः सत्त्वशीलाख्यस्तस्याभूदुचिताशयः ॥ २४ ॥

स सुवर्णशतं लेभे राज्ञः प्रत्यहवेतनम् ।
स सुवर्णशतं लेभे राज्ञः प्रत्यहवेतनम् ।
निजभोजनपर्यन्तं तच्चाथिभ्यः सदा ददौ ॥ २६ ॥
निजभोजनपर्यन्तं तञ्चार्थिभ्यः सदा ददौ ॥ २६ ॥

विवृत्तानि निधानानि तस्योदारमतेः पुरः ।
विवृत्तानि निधानानि तस्योदारमतेः पुरः ।
आसं()स्तद्रविणैः सोऽथिसार्थसंख्यामपूरयत् ॥ २६ ॥
आसं(?)स्तद्रविणैः सोऽर्थिसार्थसंख्यामपूरयत् ॥ २६ ॥

सगोत्रैः शत्रुभिर्दाता स राज्ञे विनिवेदितः ।
सगोत्रैः शत्रुभिर्दाता स राज्ञे विनिवेदितः ।
निधिपूर्ण इति क्षिप्रं नृपाहूतश्च सोऽवदत् ।। २७ ।।
निधिपूर्ण इति क्षिप्रं नृपाहूतश्च सोऽवदत् ।। २७ ।।

देव प्राप्तनिधानोऽहमिहापि त्वत्पुरो लभे ।
देव प्राप्तनिधानोऽहमिहापि त्वत्पुरो लभे ।
गृहाणेति समुदाय निधानं भूभुजे ददौ ॥ २८ ॥
गृहाणेति समुद्धाठ्य निधानं भूभुजे ददौ ॥ २८ ॥

एवं स सत्त्वसंप्राप्तविभवो नृपपूजितः ।
एवं स सत्त्वसंप्राप्तविभवो नृपपूजितः ।
व्यम्बकन्नतसंपन्नो दाता पुनमयाचत ॥ २९ ॥
त्र्यम्बकत्रतसंपन्नो दाता पुत्रमयाचत ॥ २९ ॥

तमाह तुष्टो भगवान्वत्त सिद्धिमवाप्स्यसि ।
तमाह तुष्टो भगवान्वत्स सिद्धिमवाप्स्यसि ।
न तु दृष्टोऽसि पुत्रस्य जन्मन्चस्मिन्मुखाम्बुजम् ॥ ३० ॥
न तु दृष्टोऽसि पुत्रस्य जन्मन्यस्मिन्मुखाम्बुजम् ॥ ३० ॥

इत्येवं सत्त्वशीलेन तुष्टेऽपि शशिशेखरे ।
इत्येवं सत्त्वशीलेन तुष्टेऽपि शशिशेखरे ।
न प्राप्तस्तनयो देवि कुलश्रीमणिदर्पणः ॥ ३१ ॥
न प्राप्तस्तनयो देवि कुलश्रीमणिदर्पणः ॥ ३१ ॥
इति सत्वशीलाख्यायिका ॥ १ ॥
इति सत्वशीलाख्यायिका ॥ १ ॥

अलंकारवती श्रुत्वा पत्युरित्युचितं वचः ।
अलंकारवती श्रुत्वा पत्युरित्युचितं वचः ।
उवाच देव धन्यस्य किं नाम तब दुर्लभम् ॥ ३१ ॥
उवाच देव धन्यस्य किं नाम तब दुर्लभम् ॥ ३१ ॥

व्रतीनां दानशीलानां भक्तानां पार्वतीपतौ ।
व्रतीनां दानशीलानां भक्तानां पार्वतीपतौ ।
अधीनाः सिद्धयः सर्वाः कियन्मानं तु पुत्रकाः ॥ ३३ ॥
अधीनाः सिद्धयः सर्वाः कियन्मात्रं तु पुत्रकाः ॥ ३३ ॥

राजा विक्रमतुङ्गोऽभूत्पुरे पाटलिपुत्रके ।
राजा विक्रमतुङ्गोऽभूत्पुरे पाटलिपुत्रके ।
यत्सत्वकौमुदीधौता विबभौ भुवनावली ॥ ३४ ॥
यत्सत्वकौमुदीधौता विबभौ भुवनावली ॥ ३४ ॥