"पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४७३" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: <poem> इत्युक्त्वा भगवानग्निः कृतकृत्यं नृपं व्य... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
<poem>
<poem>


इत्युक्त्वा भगवानग्निः कृतकृत्यं नृपं व्यत्रात्
इत्युक्त्वा भगवानग्निः कृतकृत्यं नृपं व्यधात्
तस्यैव वाक्याद्विनं तं विधायान्तरधीयत । ४८॥
तस्यैव वाक्याद्विप्रं तं विधायान्तरधीयत । ४८॥

ततः स्वनगरी मत्वा महासत्वो महीपतिः ।
ततः स्वनगरीं मत्वा महासत्वो महीपतिः ।
इन्दीवरप्रभासक्तश्चचारोद्यानभूमिषु ॥ १९
इन्दीवरप्रभासक्तश्चचारोद्यानभूमिषु ॥ ४९
धातुवादी ततोऽभ्येत्य धातुशर्माभिधो बचः

तमभ्यवादहं तानं विदधे देव काञ्चनम् ॥ ५० ॥
धातुवादी ततोऽभ्येत्य धातुशर्माभिधो वचः
तमभ्यथादहं ताम्रं विदधे देव काञ्चनम् ॥ ५० ॥

हेमकार समाहूय द्राविते शुल्वपिण्डके ।
हेमकार समाहूय द्राविते शुल्वपिण्डके ।
खैरं राज्ञा समादिष्टो बहु विक्षेप चूर्णकम् ।। ५१ ॥
स्वैरं राज्ञा समादिष्टो बहु चिक्षेप चूर्णकम् ।। ५१ ॥

हृते यक्षकुमारेण तत्र चूर्णे मुहुर्मुहुः ।
हृते यक्षकुमारेण तत्र चूर्णे मुहुर्मुहुः ।
तत्कनकता प्राप विनेनादृश्यमूर्तिना१२
तत्कनकतां प्राप विघ्नेनादृश्यमूर्तिना५२

नरेश्वरोऽथ चिक्षेप चूर्ण तत्कौतुकारवयम्
नरेश्वरोऽथ चिक्षेप चूर्णं तत्कौतुकात्स्वयम्
तचूर्णपातात्सर्वं तत्प्रययौ जातरूपताम् ॥ १३
तच्चूर्णपातात्सर्वं तत्प्रययौ जातरूपताम् ॥ ५३

इत्येवं शुद्धसत्त्वानामनपेक्षितसंयमाः ।
इत्येवं शुद्धसत्त्वानामनपेक्षितसंयमाः ।
भवन्ति सिद्धयो देव त्वं च सत्त्ववतां वरः ॥ १४
भवन्ति सिद्धयो देव त्वं च सत्त्ववतां वरः ॥ ५४
इति महासत्वाख्यायिका ॥ २ ॥
इति महासत्वाख्यायिका ॥ २ ॥

कान्तावचः श्रुत्वा हृष्टो विद्याधरेश्वरः ।
इति कान्तावचः श्रुत्वा हृष्टो विद्याधरेश्वरः ।
मनःप्रसादादासनं पुत्रलामममन्यत ॥ १६ ।।
मनःप्रसादादासनं पुत्रलामममन्यत ॥ ५५ ।।

ततः प्रयतवाञ्चित्तः शुचिर्जयपराक्रमः ।
ततः प्रयतवाञ्चित्तः शुचिर्जयपराक्रमः ।
दर्भानास्तीय तुष्टाव स सभार्यो महेश्वरम् ॥ ९६
दर्भानास्तीर्य तुष्टाव स सभार्यो महेश्वरम् ॥ ६६
ॐ नमः सप्तसंकल्पधूरमाकल्पशाखिने ।
कुमारगुरवे शुभ्रभोगमोक्षफलश्रिये ॥ १७
नमचिगनाभोगमासिने बोधभावते ।
अविभिन्नस्वभावाय भवायाभयदायिने ॥ १८ ॥
नमः प्रकाशव्याकोशहस्कुशेशयशालिने ।
शिवाय शमिताशेषदोषायाविषयस्पृशे ॥ ५९ ॥


ॐ नमः सप्तसंकल्पपूरणाकल्पशाखिने ।
कुमारगुरवे शुभ्रभोगमोक्षफलश्रिये ॥ ५७

नमचिद्ग<small><ref>१</ref></small>नाभोगमासिने बोधभास्वते ।
अविभिन्न<small><ref>२</ref></small>स्वभावाय भवायाभयदायिने ॥ ५८ ॥

नमः प्रकाशव्याकोशहृत्कुशेशयशालिने ।
शिवाय शमिताशेषदोषायाविषयस्पृशे ॥ ५९ ॥
</poem>
</poem>


{{rule}}
<small>
१. त्राङ्गना ख । २. "चिन्त्यस्व" ख.
</small>