"पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४९३" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: <poem> ततो रूपशिखाभिख्या पितरं सा व्यजिज्ञपत् । दृ... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाग्रः(अव्यचितम्) :पुटाग्रः(अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|left=१४. रत्नप्रभायाम्-रूपशिखाख्यायिका ।|center= बृहत्कथामजरी |right=४९३}}
{{rh|left=१४. रत्नप्रभायाम्-रूपशिखाख्यायिका ।|center= बृहत्कथामञ्जरी |right=४९३}}
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:

<poem>
<poem>
ततो रूपशिखाभिख्या पितरं सा व्यजिज्ञपत् ।
ततो रूपशिखाभिख्या पितरं सा व्यजिज्ञपत् ।
दृष्टो मया समुचितो वरस्तस्यै प्रयच्छ माम् ॥ २९६ ॥
दृष्टो मया समुचितो वरस्तस्मै प्रयच्छ माम् ॥ २९६ ॥

इति पुत्रीवचः श्रुत्वा तं च दृष्ट्वा तथेति सः ।
इति पुत्रीवचः श्रुत्वा तं च दृष्ट्वा तथेति सः ।
सुतामग्निशिखः प्राह तद्वञ्चनसमुद्यतः ॥ २९७ ॥
सुतामग्निशिखः प्राह तद्वञ्चनसमुद्यतः ॥ २९७ ॥

राजपुत्रं समवदत्वैरं रूपशिखा ततः ।
राजपुत्रं समवदत्वैरं रूपशिखा ततः ।
भगिन्यो मम पञ्चाशत्सन्ति तुल्या विधाय ताः ॥ २९८ ॥
भगिन्यो मम पञ्चाशत्सन्ति तुल्या विधाय ताः ॥ २९८ ॥

स्वा ततो वक्ष्यति ज्ञात्वा गृहाण दयितामिति ।
त्वां ततो वक्ष्यति ज्ञात्वा गृहाण दयितामिति ।
मुक्तावल्यो गले सन्ति सर्वालामेव किं त्वहम् ॥ २९९ ।।
मुक्तावल्यो गले सन्ति सर्वासामेव किं त्वहम् ॥ २९९ ।।
कण्ठान्मूनि विधास्यामि तत्क्षणान्मौक्तिकावलीम् ।

तथा मां प्रत्यभिज्ञाय प्राप्स्यसि प्रौढकिल्बिषः ॥ ३०
कण्ठान्मूर्ध्निं विधास्यामि तत्क्षणान्मौक्तिकावलीम् ।
न च त्वां वचकस्तातः संशये पातयत्यसौ ।
तया मां प्रत्यभिज्ञाय प्राप्स्यसि प्रौढकिल्बिषः ॥ ३००
तिलखारीशतं क्षेत्र क्षिया क्षिप्रमिति प्रभो ॥ ३०१॥

न च त्वां वञ्चकस्तातः संशये पातयत्यसौ ।
तिलखारीशतं क्षेत्र क्षिप्त्वा क्षिप्रमिति प्रभो ॥ ३०१॥

त्वं संक्षिपेति च पुनस्त्वां वक्ष्यति सुलोचनः ।
त्वं संक्षिपेति च पुनस्त्वां वक्ष्यति सुलोचनः ।
प्रेयिष्यति धोरस्य प्रातुधूमशिखस्य च ।
प्रेयिष्यति धोरस्य भ्रातुर्धूमशिखस्य च ।
गृहं निमन्त्रणाय त्वां मृषा वैवाहकोत्सवे ।। ३०२ ॥
गृहं निमन्त्रणाय त्वां मृषा वैवाहकोत्सवे ।। ३०२ ॥

इत्येतास्त्वविनाशाय मायातातेन कल्पिताः ।
इत्येतास्त्वविनाशाय मायातातेन कल्पिताः ।
मद्विधारक्षिताः सर्वास्तव धैर्यमहोदधे ॥ ३०३ ॥
मद्विद्र्यारक्षिताः सर्वास्तव धैर्यमहोदधे ॥ ३०३ ॥

इति प्रियावचः श्रुत्वा सवै शृङ्गभुजोऽभ्यधात् ।
इति प्रियावचः श्रुत्वा सर्वः शृङ्गभुजोऽभ्यधात् ।
यथोक्त रूपशिखया तेन रक्षः मयं ययौ ॥ ३८४
यथोक्तं रूपशिखया तेन रक्षः स्मयं ययौ ॥ ३०४
ततः प्रभाते तो पित्रा परिणीय समर्पिताम् ।

तत्र तस्थौ दिशलीलाविलासे मदनोत्सवम् ॥ ३०६ ।।
ततः प्रभाते तां पित्रा परिणीय समर्पिताम् ।
तत्र तस्थौ दिशल्लीलाविलासे मदनोत्सवम् ॥ ३०६ ।।

हेमकाण्डं ततः प्राप निजवल्लभयार्पितम् ।
हेमकाण्डं ततः प्राप निजवल्लभयार्पितम् ।
प्रातृभिर्यत्कृते दूर द्वेषायुक्त्या विवासितः ।। ३.०६
भ्रातृभिर्यत्कृते दूर द्वेषायुक्त्या विवासितः ।। ३०६

कदाचिदय सोत्कण्ठः पितुर्मातुश्च दर्शने।
कदाचिदय सोत्कण्ठः पितुर्मातुश्च दर्शने।
चयो शृङ्गभुजः कान्ता समादाय तुरङ्गमैः
वयो शृङ्गभुजः कान्तां समादाय तुरङ्गमैः ॥ ३०७ ॥
Rets
</poem>
</poem>