"पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४९८" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: <poem> स्वं च हेमप्रभकुले वैजयन्ती कुलोज्वला । धन्... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:

<poem>
<poem>
स्वं च हेमप्रभकुले वैजयन्ती कुलोज्वला
त्वं च हेमप्रभकुले वैजयन्ती कुलोज्ज्वला
धन्या. धराशंशी यस्याः प्रणयी नरवाहनः ॥ ३५४ ॥
धन्या. धराशं<small><ref>१</ref></small>शी यस्याः प्रणयी नरवाहनः ॥ ३५४ ॥

विलासशीलो भूपालः श्रीकण्ठविषये पुरा ।
विलासशीलो भूपालः श्रीकण्ठविषये पुरा ।
बभूव चारुचरितः स्वच्छप्रकृतिमानसः ॥ ३६९ ।।
बभूव चारुचरितः स्वच्छप्रकृतिमानसः ॥ ३५९ ।।

तस्य पद्मप्रभा नाम पद्मिनीव रवः प्रिया।
तस्य पद्मप्रभा नाम पद्मिनीव रवः प्रिया।
बभूव कामवसतिविण्यगुणशालिनी ॥ ३६० ।।
बभूव कामवसतिर्लावण्यगुणशालिनी ॥ ३६० ।।

स कदाचिनिज दृष्ट्वा जराधवलमाननन् ।
स कदाचिन्निजं दृष्ट्वा जराधवलमाननम् ।
सतुषारमिवाम्भोजमभूचिन्ताग्नितापितः ।। ३६१ ॥
सतुषारमिवाम्भोजमभूञ्चिन्ताग्नितापितः ।। ३६१ ॥
शृङ्गारसुभगाभोगं शोमते तावदद्भुतम् ।

यावद्धृङ्गाङ्गनाजालझ्यासलः केशसंचयः ॥ ३६२ ॥
शृङ्गारसुभगाभोगं शोभते तावदद्भुतम् ।
यावद्भृङ्गाङ्गनाजालश्यामलः केशसंचयः ॥ ३६२ ॥

मृत्युसिंहमहादंष्ट्राकालकोपस्मितच्छटाः ।
मृत्युसिंहमहादंष्ट्राकालकोपस्मितच्छटाः ।
जरा हि नाम रूपस्य कमलस्येव चन्द्रिका ।। ३६३ ॥
जरा हि नाम रूपस्य कमलस्येव चन्द्रिका ।। ३६३ ॥

उष्ट्रस्येव विलासेन गीतेनेव खरस्य च ।
उष्ट्रस्येव विलासेन गीतेनेव खरस्य च ।
वृद्धस्य सरभोगेन हास्य कस्य न जायते ।। ३६.४ ।।
वृद्धस्य सरभोगेन हास्य कस्य न जायते ।। ३६४ ।।

इति ध्यात्वा महीपालो यौवनार्थी रसायनम् ।
इति ध्यात्वा महीपालो यौवनार्थी रसायनम् ।
वैद्य तरुणचन्द्राख्यमपृच्छत्पुरतः स्थितम् ॥ ३६५ ॥
वैद्यं तरुणचन्द्राख्यमपृच्छत्पुरतः स्थितम् ॥ ३६५ ॥

कालक्लप्तां जरां मूर्ती (बलात्सत्यक्तुमिच्छति ।
कालक्लृप्तां जरां मूर्खो (<small><ref>२</ref></small>बलात्सत्यक्तुमिच्छति ।
वैद्यः क्षणं विचिन्त्येति नराधिपमभाषत ।। ३६६ ॥
वैद्यः क्षणं विचिन्त्येति नराधिपमभाषत ।। ३६६ ॥

देव भूमिगृहे गुप्ते मासानष्टौ स्थिताय ते)।
देव भूमिगृहे गुप्ते मासानष्टौ स्थिताय ते)।
भैषज्यैयौवनं युक्त्या विधास्यामि स्थिरो भव ॥ ३६७ ॥
भैषज्यैयौवनं युक्त्या विधास्यामि स्थिरो भव ॥ ३६७ ॥

इत्युक्ते भूगृहे भूपं प्रविष्टं यौवनेच्छया।
इत्युक्ते भूगृहे भूपं प्रविष्टं यौवनेच्छया।
हला बलेन तरुणं सोऽन्य नरमवेशयत् ।। ३६८ ।।
हत्वा बलेन तरुणं सोऽन्य नरमवेशयत् ।। ३६८ ।।

बहिः स्थानान्तरस्थस्य (प्रतीहारेण कीर्तितान् ।
बहिः स्थानान्तरस्थस्य (<small><ref>३</ref></small>प्रतीहारेण कीर्तितान् ।
अमात्यान्नामभिस्तस्य शनकैर्विदिताव्यधात् ॥ ३६९ ॥
अमात्यान्नामभिस्तस्य शनकैर्विदिताव्यधात् ॥ ३६९ ॥
द्वारि संभाषणव्यन)मन्तःपुर कदम्बकम् ।
लेनोपदिष्टमज्ञासींच्छ्रुत्वान्य इव नामभिः ॥ ३७० ॥


द्वारि संभाषणव्यग्रमन्तःपुरकदम्बकम् ।
लेनोपदिष्टमज्ञासींचछ्रुत्वान्व इव नामभिः ॥ ३७० ॥
</poem>
</poem>


{{rule}}
<small>
१. " "ससा" ख । २-३ . एतत्क्रोष्ठानतर्य्अतपाठः ख-पुस्तके त्रुटित्ः ॥
</small>