"पृष्ठम्:शिवगीता.djvu/12" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटाग्रः(अव्यचितम्) :पुटाग्रः(अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|center='''बालानन्दिनीव्याख्यासहिता ।'''|right= '''९'''}}
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|center='''बालानन्दिनीव्याख्यासहिता ।'''|right= '''९'''}}
<poem>
<poem>
{{bold|ऋद्धं किंचित्समादाय क्षुल्लकं जलमेव वा ।
{{bold|ऋद्धं किंचित्समादाय क्षुल्लकं जलमेव वा ।
पङ्क्तिः १६: पङ्क्तिः १५:
</poem>
</poem>
{{rule}}
{{rule}}
नेश्वरभक्तौ कोऽपि प्रयास इत्याशयेनाह-ऋद्धमिति । विभवे सति सर्वोपचारपूर्णं वा भवतु दारिद्र्द्ये सति क्षुल्लकं स्वल्पं जलमेव वा भवतु । तत्समर्पणमेव मुख्यमिति भावः । उभयोरपि फलसाम्यमाह-जगत्रयमिति । भक्तकृतनियम एवेश्वरस्य प्रीतिर्नतु प्रदेयवस्तुविशेष इति भावः ॥ २३ ।। २४ प्रदक्षिणास्विति । स्वान्ते मनसि । अासनादिनियमोऽपि नास्तीत्याह--गच्छन्निति ॥ २५ ॥ अतिसौलभ्यमाह सार्धेन श्लोकेन-चन्दनमिति । दुष्करं दुःसंपादम् ॥ २६ ॥ सहजसरलत्वं शिवस्याह-वन्येष्विति । ‘यादृगादौ सूत्रमते कर्मकर्त कृत्स्मृतः । महाभाष्ये त्विवेत्यर्थे दृग्दृशौ तद्धितौ मतौ ॥” इति ।। २७ । अभक्तं निन्दति-तमिति । इन्द्रादयः सर्वेऽपि जीवा एव पुण्यविशेषेण देवत्वं प्राप्तास्तां यां च कां-
नेश्वरभक्तौ कोऽपि प्रयास इत्याशयेनाह-ऋद्धमिति । विभवे सति सर्वोपचारपूर्णं वा भवतु दारिद्र्ये सति क्षुल्लकं स्वल्पं जलमेव वा भवतु । तत्समर्पणमेव मुख्यमिति भावः । उभयोरपि फलसाम्यमाह-जगत्रयमिति । भक्तकृतनियम एवेश्वरस्य प्रीतिर्नतु प्रदेयवस्तुविशेष इति भावः ॥ २३ २४ प्रदक्षिणास्विति । स्वान्ते मनसि । आसनादिनियमोऽपि नास्तीत्याह--गच्छन्निति ॥ २५ ॥ अतिसौलभ्यमाह सार्धेन श्लोकेन-चन्दनमिति । दुष्करं दुःसंपादम् ॥ २६ ॥ सहजसरलत्वं शिवस्याह-वन्येष्विति । "यादृगादौ सूत्रमते कर्मकर्तरि कृत्स्मृतः । महाभाष्ये त्विवेत्यर्थे दृग्दृशौ तद्धितौ मतौ ॥” इति ।। २७ । अभक्तं निन्दति-तमिति । इन्द्रादयः सर्वेऽपि जीवा एव पुण्यविशेषेण देवत्वं प्राप्तास्तां यां च कां-
"https://sa.wikisource.org/wiki/पृष्ठम्:शिवगीता.djvu/12" इत्यस्माद् प्रतिप्राप्तम्