"पृष्ठम्:शिवगीता.djvu/15" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पुटाग्रः(अव्यचितम्) :पुटाग्रः(अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|left='''१२'''|center='''शिवगीता ।'''|right= '''[ अध्यायः २'''}}
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|left='''१२'''|center='''शिवगीता ।'''|right= '''[ अध्यायः १'''}}
<poem>
<poem>
{{center|{{bold| द्वितीयोऽध्यायः २
{{bold| {{center|द्वितीयोऽध्यायः २
ऋषय ऊचुः । }}
ऋषय ऊचुः ।}} }}
किमर्थमागतोऽगस्त्यो रामचन्द्रस्य संनिधिम् ।
{{bold|किमर्थमागतोऽगस्त्यो रामचन्द्रस्य संनिधिम् ।
कथं वा विरजां दीक्षां,कारयामास राघवम् ॥ १ ॥
कथं वा विरजां दीक्षां कारयामास राघवम् ॥ १ ॥
ततः किमासवान्-रामः फलं तद्वक्त्तुमर्हसि ।
ततः किमाप्तवान्-रामः फलं तद्वक्त्तुमर्हसि ।
{{center|'''सूत उवाच ।'''}}रावणेन यदा सीतापहृता जनकात्मजा ।।
{{center|'''सूत उवाच ।'''}}}}
{{bold|रावणेन यदा सीतापहृता जनकात्मजा ।।
तदा वियोगदु:खेन विलपन्नास राघवः ॥ २ ॥
तदा वियोगदु:खेन विलपन्नास राघवः ॥ २ ॥
निर्निद्रो निरहँकारो निराहारो दिवानिशम् ।
निर्निद्रो निरहंकारो निराहारो दिवानिशम् ।
मोक्तुमैच्छत्ततः प्राणान्सानुजो रघुनन्दनः ॥ ३ ॥
मोक्तुमैच्छत्ततः प्राणान्सानुजो रघुनन्दनः ॥ ३ ॥
लोपामुद्रापतिर्ज्ञात्वा तस्य संनिधिमागमत् ॥
लोपामुद्रापतिर्ज्ञात्वा तस्य संनिधिमागमत् ॥
पङ्क्तिः १४: पङ्क्तिः १४:
</poem>
</poem>
{{rule}}
{{rule}}
पूर्वाध्यायान्ते “रामाय दण्डकारण्ये यत्प्रादात्कुम्भसंभवः ॥ तत्सर्वं वः प्रवक्ष्यामि” इत्युक्तं तच्छ्रोतुकामा उपोद्धातं रचयन्त ऋषय ऊचुः-किमर्थमिति सार्धश्लोकेन । अगं पर्वतं स्त्यायति खर्वीकरोति स तथा । महासमर्थो मुनिः । किमर्थं कस्मै प्रयोजनाय रामचन्द्रस्य संनिधिमागतः । कर्थ केन प्रकारेण रामं विरजां दीक्षां कारयामास । किमर्थमित्यत्र “निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम्' इति द्वितीया । राममित्यत्र “हृकोरन्यतरस्याम्' इति द्वितीया ॥१॥ तत इति । दीक्षान्ते एवं पृष्टः सूतो रामसंनिधावगस्त्यागमने हेतुमाह-रावणेनेति । विलपन्परिदेवनं कुर्वन्नास । तस्थावित्यर्थः ॥ २ ॥ तामवस्थामाह-निर्निद्र इतेि । आसेति पूवेण संबन्धः । ततः सानुजो लक्ष्मणसहितः । प्राणान्मोक्तुं त्यक्तुमैच्छत् ॥ ३ ॥ लोपामुद्रापतिरगस्त्यः संसारस्य असारताम् ॥ ४ ॥
पूर्वाध्यायान्ते “रामाय दण्डकारण्ये यत्प्रादात्कुम्भसंभवः ॥ तत्सर्वं वः प्रवक्ष्यामि” इत्युक्तं तच्छ्रोतुकामा उपोद्धातं रचयन्त ऋषय ऊचुः-किमर्थमिति सार्धश्लोकेन । अगं पर्वतं स्त्यायति खर्वीकरोति स तथा । महासमर्थो मुनिः । किमर्थं कस्मै प्रयोजनाय रामचन्द्रस्य संनिधिमागतः । कर्थ केन प्रकारेण रामं विरजां दीक्षां कारयामास । किमर्थमित्यत्र “निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम्' इति द्वितीया । राममित्यत्र “हृक्रोरन्यतरस्याम्' इति द्वितीया ॥१॥ तत इति । दीक्षान्ते एवं पृष्टः सूतो रामसंनिधावगस्त्यागमने हेतुमाह-रावणेनेति । विलपन्परिदेवनं कुर्वन्नास । तस्थावित्यर्थः ॥ २ ॥ तामवस्थामाह-निर्निद्र इति। आसेति पूवेण संबन्धः । ततः सानुजो लक्ष्मणसहितः । प्राणान्मोक्तुं त्यक्तुमैच्छत् ॥ ३ ॥ लोपामुद्रापतिरगस्त्यः संसारस्य असारताम् ॥ ४ ॥
"https://sa.wikisource.org/wiki/पृष्ठम्:शिवगीता.djvu/15" इत्यस्माद् प्रतिप्राप्तम्