"पृष्ठम्:शिवगीता.djvu/20" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ६: पङ्क्तिः ६:
तावुभौ न विजानीतो नायं हन्ति न हन्यते ॥ २१ ॥
तावुभौ न विजानीतो नायं हन्ति न हन्यते ॥ २१ ॥
अस्मान्नृपातिदुःखेन किं खेदस्यास्ति कारणम् ।
अस्मान्नृपातिदुःखेन किं खेदस्यास्ति कारणम् ।
'स्वस्वरूपं विदित्वेदं दुःखं त्यक्त्वा सुखी भव । २२ ॥
'स्वस्वरूपं विदित्वेदं दुःखं त्यक्त्वा सुखी भव । २२ ॥}}
{{center|श्रीराम उवाच ।}}
{{center|श्रीराम उवाच ।}}
मुने देहस्य नो दुःखं नैव चेत्परमात्मनः ।
{{bold|मुने देहस्य नो दुःखं नैव चेत्परमात्मनः ।
सीतावियोगदुःखाग्निर्मां भस्मीकुरुते कथम् ॥ २३ ॥}}
सीतावियोगदुःखाग्निर्मां भस्मीकुरुते कथम् ॥ २३ ॥}}
</poem>
</poem>
"https://sa.wikisource.org/wiki/पृष्ठम्:शिवगीता.djvu/20" इत्यस्माद् प्रतिप्राप्तम्