"ऋग्वेदः सूक्तं १०.१६९" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
मयोभूर्वातो अभि वातूस्रा ऊर्जस्वतीरोषधीरारिशन्तामऊर्जस्वतीरोषधीरा रिशन्ताम्
पीवस्वतीर्जीवधन्याः पिबन्त्ववसाय पद्वतेरुद्रपद्वते मर्ळरुद्र मृळ ॥१॥
याः सरूपा विरूपा एकरूपा यासामग्निरिष्ट्यानामानियासामग्निरिष्ट्या नामानि वेद ।
या अङगिरसस्तपसेहअङ्गिरसस्तपसेह चक्रुस्ताभ्यःपर्जन्यचक्रुस्ताभ्यः पर्जन्य महि शर्म यछयच्छ ॥२॥
या देवेषु तन्वमैरयन्त यासां सोमो विश्वा रूपाणिवेदरूपाणि वेद
ता अस्मभ्यं पयसा पिन्वमानाः परजावतीरिन्द्रगोष्ठेप्रजावतीरिन्द्र गोष्ठे रिरीहि ॥३॥
प्रजापतिर्मह्यमेता रराणो विश्वैर्देवैः पितृभिः संविदानः ।
शिवाः सतीरुप नो गोष्ठमाकस्तासांवयंगोष्ठमाकस्तासां परजयावयं प्रजया सं सदेम ॥४॥
 
परजापतिर्मह्यमेता रराणो विश्वैर्देवैः पित्र्भिःसंविदानः ।
शिवाः सतीरुप नो गोष्ठमाकस्तासांवयं परजया सं सदेम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६९" इत्यस्माद् प्रतिप्राप्तम्