"पृष्ठम्:शिवगीता.djvu/27" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पुटाग्रः(अव्यचितम्) :पुटाग्रः(अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|left='''२४'''|center='''शिवगीता ।'''|right= '''[ अध्यायः २'''}}
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|left='''२४'''|center='''शिवगीता ।'''|right= '''[ अध्यायः २'''}}
<poem>
<poem>
{{bold|
{{bold|
अत्यन्तपीडितो जीवः स्थूलदेहं विमुञ्चति ।
अत्यन्तपीडितो जीवः स्थूलदेहं विमुञ्चति ।
तस्माज्जीवासये मह्यमुपायः क्रियतां द्विज ॥ ४३ ॥}}
तस्माज्जीवाप्तये मह्यमुपायः क्रियतां द्विज ॥ ४३ ॥}}
इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
अगस्त्यराघवसंवादे वैराग्योपदेशो नाम द्वितीयोऽध्यायः ॥ २ ॥
अगस्त्यराघवसंवादे वैराग्योपदेशो नाम द्वितीयोऽध्यायः ॥ २ ॥
पङ्क्तिः ११: पङ्क्तिः १०:
{{Rule|}}
{{Rule|}}


पादनात् । तथाच शिव एव मां दिवारात्रमहंकारानुप्रविष्टः सन् बाधते। ‘‘दु:खिते मनसि सर्वमसह्यम्" इति न्यायेन दु:खितमनस्के मयि त्वदुपदेशो न स्थेमानं धत्त इति भावः ॥ ४२॥ ननु निरन्तरं श्रवणमननादिभिर्ब्रह्मानुसंधाने कृते संसारानर्थनिवृत्त्यावाप्तब्रह्मानन्दो भविष्यतीति चेत् । "बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते” इति बहुजन्मसाध्येन साक्षात्कारेण परिहरणीये संसारे कथं झटिति परोक्षज्ञानमात्रेण समस्तदुःखनिवृत्तिः स्यादित्याशयमाविष्कुर्वन्नाह--अत्यन्तेति । कुलजातिगुणक्रियाजन्यैरहंकारममकारादिभिरत्यन्तपीडितो जीवो लिङ्गशरीरं स्थूलदेहं विमुञ्चति त्यक्ष्यतीत्यर्थः । “वर्तमानसामीप्ये वर्तमानवद्वा” इति भविष्यत्यपि वर्तमानसामीप्ये लृट् । तस्माद्धेतोः जीवाप्तये लिङ्गशरीरस्थैर्याय । मह्यं मदर्थं उपायो यत्नः क्रियतां भवतेति शेषः । अत्रेदमाकूतम् । ब्रह्मविष्णुशिवानामभेदेऽपि कदाचिच्छिवो विष्णुं विष्णुः शिवं तावुभौ कदाचिद्ब्रह्माणं कदाचिद्ब्रह्मा च तावुपदिशति। इदं तेषां लीलामात्रम् । अनावृतज्ञानस्येश्वरस्य मोहानुपपत्तेः । अतएव "हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आासीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम” ।"नारायण एवाग्र आसीन्न ब्रह्मा न च शंकरः""जनितेन्द्रस्य जनितोत विष्णोः" इत्यादिश्रुतीनां नहिनिन्दान्यायेन लीलाविग्रहविशेषप्रशंसापरत्वमेव तात्पर्यं ज्ञातव्यम् । रामस्य शोकादिकं तदप्यज्ञजनानुकरणमात्रमभियुक्तान्प्रत्युपदेशमाहात्म्यंच गुरोः प्रकथितुमिति दिक्॥४३॥ इति श्रीशिवगीताबालानन्दिनीव्याख्यायां द्वितीयोऽध्यायः ॥ २ ॥

पादनान् । तथाच शिव एव मां दिवारात्रमहंकारानुप्रविष्टः सन् बाधते। ‘‘दु:खिते मनसि सर्वमसह्यम्" इति न्यायेन दु:खितमनस्के मयि त्वदुपदेशो न स्थेमानं धत्त इति भावः ।।४२॥ ननु निरन्तरं श्रवणमननादिभिर्ब्रह्मानुसंधाने कृते संसारानर्थनिवृत्त्यावाप्तब्रह्मानन्दो भविष्यतीति चेत् । "बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते” इति बहुजन्मसाध्येन साक्षात्कारेण परिहरणीये संसारे कथं झटिति परोक्षज्ञानमात्रेण समस्तदुःखनिवृत्तिः स्यादित्याशयमाविष्कुर्वन्नाह--अत्यन्तेति । कुलजातिगुणक्रियाजन्यैरहंकारममकारादिभिरत्यन्तपीडितो जीवो लिङ्गशरीरं स्थूलदेहं विमुञ्चति त्यक्ष्यतीत्यर्थः । “वर्तमानसामीप्ये वर्तमानवद्वा” इति भविष्यत्यपि वर्तमानसामीप्ये लृट् । तस्माद्धेतोः जीवाप्तये लिङ्गशरीरस्थैर्याय । मह्यं मदर्थं उपायो यत्नः क्रियतां भवतेति शेषः । अत्रेदमाकूतम् । ब्रह्मविष्णुशिवानामभेदेऽपि कदाचिच्छिवो विष्णुं विष्णुः शिवं तावुभौ कदाचिद्ब्रह्माणं कदाचिद्ब्रह्मा च तावुपदिशति। इदं तेषां लीलामात्रम् । अनावृतज्ञानस्येश्वरस्य मोहानुपप्रत्तेः । अतएव "हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आासीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम” ।"नारायण एवाग्र अासीन्न ब्रह्मा न च शंकरः'’जनितेन्द्रस्य जनितोत विष्णोः’ इत्यादिश्रुतीनां नहिनिन्दान्यायेन लीलाविग्रहविशेषप्रशंसापरत्वमेव तात्पर्यं ज्ञातव्यम् । रामस्य शोकादिकं तदप्यज्ञजनानुकरणमात्रमभियुक्तान्प्रत्युपदेशमाहात्म्यंच गुरोः प्रकथितुमिति द्विक्॥४३॥ इति श्रीशिवगीताबालानन्दिनीव्याख्यायां द्वितीयोऽध्यायः ॥ २ ॥
"https://sa.wikisource.org/wiki/पृष्ठम्:शिवगीता.djvu/27" इत्यस्माद् प्रतिप्राप्तम्