"पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२५८" इत्यस्य संस्करणे भेदः

No edit summary
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">सव्रताः एकस्मिन् चयनाख्यकर्मण्यवस्थिताः पृथक् नानाभूताः अग्नयः खयमातृण्णाद्या इष्टकाः तव ज्यैष्ठ्याय कल्पन्ताम् । 'अग्नयो हैते पृथग्यदेता इष्टकाः' इति श्रुतेरग्निशब्देनेष्टका उच्यन्ते । किंच इमे द्यावापृथिवी अन्तरा अनयोर्यावापृथिव्योमध्ये वर्तमानाः समनसः एकमनस्का ये अग्नयः अन्यैरपि चिताः तेऽपि वासन्तिकावृतू वसन्तमृतुमभिकल्पमानाः संपादयन्तः सन्तः अभिसंविशन्तु एतत्कर्माश्रयन्तु । तत्र दृष्टान्तः। इन्द्रमिव देवाः यथा देवा इन्द्रं परिचरणायाभिसंविशन्ति एवमन्येष्टका वसन्तं परिचरणायाभिसंविशन्तु । सादयति तया देवतया सादिते हे ऋतव्यटके, युवामगिरसां कर्मणीव ध्रुवे स्थिरे सत्यौ सीदतमुपविशतम् ॥ २५ ॥
<poem><span style="font-size: 14pt; line-height: 200%">सव्रताः एकस्मिन् चयनाख्यकर्मण्यवस्थिताः पृथक् नानाभूताः अग्नयः स्वयमातृण्णाद्या इष्टकाः तव ज्यैष्ठ्याय कल्पन्ताम् । 'अग्नयो हैते पृथग्यदेता इष्टकाः' इति श्रुतेरग्निशब्देनेष्टका उच्यन्ते । किंच इमे द्यावापृथिवी अन्तरा अनयोर्द्यावापृथिव्योर्मध्ये वर्तमानाः समनसः एकमनस्का ये अग्नयः अन्यैरपि चिताः तेऽपि वासन्तिकावृतू वसन्तमृतुमभिकल्पमानाः संपादयन्तः सन्तः अभिसंविशन्तु एतत्कर्माश्रयन्तु । तत्र दृष्टान्तः। इन्द्रमिव देवाः यथा देवा इन्द्रं परिचरणायाभिसंविशन्ति एवमन्येष्टका वसन्तं परिचरणायाभिसंविशन्तु । सादयति तया देवतया सादिते हे ऋतव्येष्टके, युवामङ्गिरसां कर्मणीव ध्रुवे स्थिरे सत्यौ सीदतमुपविशतम् ॥ २५ ॥


षड्विंशी।
पड़िशी।
अषा॑ढाऽसि॒ सह॑माना॒ सह॒स्वारा॑ती॒: सह॑स्व पृतनाय॒तः ।
अषा॑ढाऽसि॒ सह॑माना॒ सह॒स्वारा॑ती॒: सह॑स्व पृतनाय॒तः ।
स॒हस्र॑वीर्याऽसि॒ सा मा॑ जिन्व ।। २६ ।।
स॒हस्र॑वीर्याऽसि॒ सा मा॑ जिन्व ।। २६ ।।
उ० अषाढामुपदधाति । अषाढासि । सविता अपश्यद्देवा वा अपश्यन् अनुष्टुप् । अषाढासि नाम्ना । यदसहन्त तस्मादषाढेत्येतच्छ्रुत्यभिप्रायं नामकथनम् । सहमाना च अभिभवनशीलासि च स्वभावतो यतः अतस्त्वां ब्रवीमि । सहस्वारातीः अभिभव अदानशीलान् । अभिभव च नः पृतनायतः पृतानां संग्राममिच्छतः । किंच । या च त्वं सहस्रवीर्यासि सा मा जिन्व । जिन्वतिः प्रीतिकर्मा । प्रीणीहि ॥ २६ ॥

म० 'अषाढासीत्यषाढाम्' (का० १७ । ४ । २५) अषाढासंज्ञकामिष्टकां पत्नीकृतां पद्यां प्राग्लक्षणामृतव्याभ्यां पूर्वांसंलग्नामनूके उपदधाति । सवितृदृष्टेष्टकादेवत्या विराडनुष्टुप् । हे इष्टके, त्वमषाढासि । शत्रून्न सहते इत्यषाढा । तथाच श्रुतिः 'ते देवा एतामिष्टकामपश्यन्नषाढामिमामेव तामुपादधत तामुपधायासुरान्सपत्नान्भ्रातृव्यानस्मात्सर्वस्मादसहन्त तस्मादषाढेति' (७ । ४ । २ । ३३)। कीदृशी त्वम् । सहमाना सहत इति सहमाना अभिभवनशीला स्वभावतः । अतोऽरातीः अदानशीलाः प्रजाः सहस्वाभिभव । पृतनां संग्राममिच्छन्ति ते पृतनायन्ति पृतनायन्तीति पृतनायन्तः क्यजन्ताश्छतृप्रत्ययः । तान्पृतनायतः संग्रामेच्छून् शत्रून्सहस्व । किंच त्वं सहस्रवीर्या बहुसामर्थ्या यासि सा मा मां जिन्व प्रीणीहि ॥ २६ ॥
उ० अषाढामुपदधाति । अषाढासि । सविता अपश्यद्देवा वा अपश्यन् अनुष्टुप् । अपाढासि नाम्ना । यदसहन्त तस्मादषाढेत्येतच्छ्रत्यभिप्रायं नामकथनम् । सहमाना च अभिभवनशीलासि च स्वभावतो यतः अतस्त्वां ब्रवीमि । सहस्वारातीः अभिभव अदानशीलान् । अभिभव च नः पृतनायतः पृतानां संग्राममिच्छतः । किंच । या च त्वं सहस्रवीर्यासि सा मा जिन्व । जिन्वतिः प्रीतिकर्मा । प्रीणीहि ॥ २६ ॥

म० 'अषाढासीत्यषाढाम्' (का० १७ । ४ । २५) अषाढासंज्ञकामिष्टकां पत्नीकृतां पद्यां प्राग्लक्षणामृतव्याभ्यां पूर्वासंलग्नामनूके उपदधाति । सवितृदृष्टेष्टकादेवत्या विराडनुष्टुप् । हे इष्टके, खमषाढासि । शत्रून्न सहते इत्यषाढा । तथाच श्रुतिः 'ते देवा एतामिष्टकामपश्यन्नषाढामिमामेव तामुपादधत तामुपधायासुरान्सपत्नान्भ्रातृव्यानस्मात्सर्वस्मादसहन्त तस्मादषादेति' (७ । ४ । २ । ३३)। कीदृशी खम् । सहमाना सहत इति सहमाना अभिभवनशीला स्वभावतः । अतोऽरातीः अदानशीलाः प्रजाः सहस्वाभिभव । पृतनां संग्राममिच्छन्ति ते पृतनायन्ति पृतनायन्तीति पृतनायन्तः क्यजन्ताश्छतृप्रत्ययः । तान्पृतनायतः संग्रामेच्छून् शत्रून्सहस्ख । किंच वं सहस्रवीर्या बहुसामर्थ्या यासि सा मा मां जिन्व प्रीणीहि ॥ २६ ॥


सप्तविंशी।
सप्तविंशी।
मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
माध्वी॑र्नः स॒न्त्वोष॑धीः ।। २७ ।।
माध्वी॑र्नः स॒न्त्वोष॑धीः ।। २७ ।।
उ०. कूर्मं दधिमधुघृतैरभ्यनक्ति । मधुवाताः । गायत्रस्त्रिचो वैश्वदेव्यः । मधुमन्तो वा रसवन्तो वाता वान्त्विति शेषः । कस्मै । ऋतायते यज्ञमिच्छते । मधु क्षरन्ति सिन्धवः मधु उदकं क्षरन्तु सिन्धवः स्यन्दमाना नद्यःमाध्वीर्नः । मधुमत्योऽस्माकं सन्तु भवन्तु ओषधयः ॥ २७ ॥


म० 'कूर्मं दधिमधुघृतैरनक्ति मधु वाता इति' (का. १७ । ४ । २७)। मिश्रितैर्दधिमधुघृतैर्ऋक्त्रयेण कच्छपमनक्ति गोतमदृष्टा विश्वदेवदेवत्यास्तिस्रो गायत्र्य ऋतं यज्ञमिच्छतीति ऋतयन् तस्मै ऋतयते यजमानाय वाता वायवो मधु मधुमन्तो रसवन्तो वान्त्विति शेषः । ऋतयतीत्यत्र 'क्यचि च' (पा० ७ । ४ । ३३ ) इति प्राप्तस्येत्वस्य 'न छन्दस्यपुत्रस्य' (पा० ७ । ४ । ३५) इत्यभावः । 'अश्वाघस्यात्' (पा० ७ । ४ । ३७) इत्यश्वाघयोरेव क्यच्यात्वविधानात् 'अकृत्सार्वधातुकयोः' (पा० ७। ४ । २५) इत्यात्वमपि न । संहितायां तु छान्दसो दीर्घः । मधु मधुमानित्यग्रे [२८] मतुप्प्रत्ययदर्शनात्सर्वत्र मधुशब्दाग्रे मतुब्ज्ञेयः । सिन्धवः स्यन्दमाना नद्यः समुद्रा वा मधु मधुमत् रसवत् उदकं क्षरन्ति स्रवन्त्वित्यर्थः । 'तिङां तिङः' (पा० ७ । १ । ३९ ) इति लोटो लडादेशः । ओषधीः ओषधयः नोऽस्माकं माध्वीः मधुररसोपेताः सन्तु ॥ २७ ॥
उ०. कूर्म दधिमधुघृतैरभ्यनक्ति । मधुवाताः । गायअस्त्रिचो वैश्वदेव्यः । मधुमन्तो वा रसवन्तो वाता वान्विति शेषः । कस्मै । ऋतायते यज्ञमिच्छते । मधु क्षरन्ति सिन्धवः मधु उदकं क्षरन्तु सिन्धवः स्यन्दमानानद्यःमाध्वीनः । मधुमत्योऽस्माकं सन्तु भवन्तु ओषधयः ॥ २७ ॥

म० 'कूर्म दधिमधुघृतैरनक्ति मधु वाता इति' (का. १७ । ४ । २७)। मिश्रितेर्दधिमधुघृतक्त्रयेण कच्छपमनक्ति गोतमदृष्टा विश्वदेवदेवत्यास्तिस्रो गायत्र्य ऋतं यज्ञमिच्छतीति ऋतयन् तस्मै ऋतयते यजमानाय वाता वायवो मधु मधुमन्तो रसवन्तो वान्विति शेषः । ऋतयतीत्यत्र 'क्यचि च' (पा० ७ । ४ । ३३ ) इति प्राप्तस्येवस्य 'न छन्दस्यपुत्रस्य' (पा० ७ । ४ । ३५) इत्यभावः । 'अश्वाघस्यात्' (पा० ७ । ४ । ३७) इत्यश्वाघयोरेव क्यच्याखविधानात् 'अकृत्सार्वधा| तुकयोः' (पा० ७॥ ४ । २५) इत्यावमपि न । संहितायां | तु छान्दसो दीर्घः । मधु मधुमानित्यग्रे [२८] मतुप्प्रत्ययदर्शनात्सर्वत्र मधुशब्दाने मतुज्ञेयः । सिन्धवः स्यन्दमाना नद्यः समुद्रा वा मधु मधुमत् रसवत् उदकं क्षरन्ति स्रवन्वित्यर्थः । 'तिळां तिङः' (पा० ७ । १ । ३९ ) इति लोटो लडादेशः । ओषधीः ओषधयः नोऽस्माकं माध्वीः मधुररसोपेताः सन्तु ॥ २७ ॥


अष्टाविंशी।
अष्टाविंशी।
मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त्पार्थि॑व॒ᳪ रज॑: । मधु॒ द्यौर॑स्तु नः पि॒ता ।। २८ ।।
मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त्पार्थि॑व॒ᳪ रज॑: । मधु॒ द्यौर॑स्तु नः पि॒ता ।। २८ ।।
उ० मधु नक्तम् । मधुमत् नक्तं रात्रिरस्तु । उत अपि च उषसः मधुमत्यः सन्तु । मधुमद्रसवत्पार्थिवं रजो लोकः अस्तु मातृभूतः । मधुमदित्ययं मतुप् सर्वेषां मधुशब्दानामनुषङ्गो द्रष्टव्यः साकाङ्क्षत्वात् । मधुद्यौरस्तु नः पिता । मधुमती द्यौरस्तु अस्माकं पितृभूता ॥ २८ ॥

म० नक्तं रात्रिर्नोऽस्माकं मधु मधुमत् मधुररसोपेतमानन्दकरमस्तु । उतापि च उषसो दिवसा अपि मधुमन्तः सन्तु । पार्थिवं रजः पृथिवीलोको मातृभूतो मधुमन्मधुररसोपेतमस्तु । पिता पितृभूतो द्यौः द्युलोको मधु मधुमान्मधुररसोपेतोऽस्तु ॥ २८॥
उ० मधु नक्तम् । मधुमत् नक्तं रात्रिरस्तु । उत अपि |च उषसः मधुमत्यः सन्तु । मधुमद्रसवत्पार्थिवं रजो लोकः अस्तु मातृभूतः । मधुमदित्ययं मतुप् सर्वेषां मधुशब्दानामनुषङ्गो द्रष्टव्यः साकाङ्क्षत्वात् । मधुद्यौरस्तु नः पिता । मधुमती द्यौरस्तु अस्माकं पितृभूता ॥ २८ ॥

म० नक्तं रात्रि!ऽस्माकं मधु मधुमत् मधुररसोपेतमानन्दकरमस्तु । उतापि च उषसो दिवसा अपि मधुमन्तः सन्तु । पार्थिवं रजः पृथिवीलोको मातृभूतो मधुमन्मधुररसो. पेतमस्तु । पिता पितृभूतो द्यौः धुलोको मधु मधुमान्मधुररसोपेतोऽस्तु ॥ २८॥


एकोनत्रिंशी।
एकोनत्रिंशी।
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ२ अस्तु॒ सूर्य॑: । माध्वी॒र्गावो॑ भवन्तु नः ।। २९ ।।
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ२ अस्तु॒ सूर्य॑: । माध्वी॒र्गावो॑ भवन्तु नः ।। २९ ।।
उ० मधुमान् रसवान् नः अस्माकं वनस्पतिर्यज्ञस्य साधनभूतोऽस्तु । सोमो वा वनस्पतिः । मधुमान् अस्तु सूर्यः यज्ञसाधनभूतः । माध्वीः मधुमत्यो रसवत्यः गावः यज्ञसाधनभूताः पशवो रश्मयो वा भवन्तु नोऽस्माकम् । | 'रसो वै मधु' इति श्रुतिः । वाय्वादीनि रसवन्त्यस्माकं भोग्यानि सन्त्विति समस्तार्थः ॥ २९ ॥

म०. वनस्पतिरश्वत्थादिर्नोऽस्माकं मधुमान्रसवान्यज्ञसाधनभूतोऽस्तु । सूर्यो मधुमान् संतापराहित्यलक्षणमाधुर्यरसोपेतो
उ० मधुमान् रसवान् नः अस्माकं वनस्पतिर्यज्ञस्य साधनभूतोऽस्तु । सोमो वा वनस्पतिः । मधुमान् अस्तु सूर्यः यज्ञसाधनभूतः । माध्वीः मधुमत्यो रसवत्यः गावः यज्ञसाधनभूताः पशवो रश्मयो वा भवन्तु नोऽस्माकम् । | 'रसो वै मधु' इति श्रुतिः । वारवादीनि रसवन्त्यस्माकं भोग्यानि सन्विति समस्तार्थः ॥ २९ ॥

म०. वनस्पतिरश्वत्थादि।ऽस्माकं मधुमारसवान्यज्ञसाधन। भूतोऽस्तु । सूर्यो मधुमान् संतापराहित्यलक्षणमाधुर्यरसोपेतो.