"रामायणम्/अरण्यकाण्डम्/सर्गः १" इत्यस्य संस्करणे भेदः

<div class="verse">
No edit summary
पङ्क्तिः १४:
पूजितम् च उपनृत्तम् च नित्यम् अप्सरसाम् गणैः ।
विशालैः अग्नि शरणैः स्रुक् भाण्डैः अजिनैः कुशैः ॥३-१-४॥
 
समिद्भिः तोय कलशैः फल मूलैः च शोभितम् ।
आरण्यैः च महा वृक्षैः पुण्यैः स्वादु फलैर् वृतम् ॥३-१-५॥
Line २८ ⟶ २९:
ब्रह्म विद्भिः महा भागैः ब्राह्मणैः उपशोभितम् ।
तत् दृष्ट्वा राघवः श्रीमान् तापस आश्रम मण्डलम् ॥३-१-९॥
अभ्यगच्छत् महातेजा विज्यम् कृत्वा महद् धनुः ।
 
अभ्यगच्छत् महातेजा विज्यम् कृत्वा महद् धनुः ।
दिव्य ज्ञान उपपन्नाः ते रामम् दृष्ट्वा महर्षयः ॥३-१-१०॥
अभिजग्मुः तदा प्रीता वैदेहीम् च यशस्विनीम् ।
 
अभिजग्मुः तदा प्रीता वैदेहीम् च यशस्विनीम् ।
ते तु सोमम् इव उद्यन्तम् दृष्ट्वा वै धर्मचारिणम् ॥३-१-११॥
 
लक्ष्मणम् च एव दृष्ट्वा तु वैदेहीम् च यशश्विनीम् ।
मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णान् दृढ व्रताः ॥३-१-१२॥
Line ५१ ⟶ ५३:
मंगलानि प्रयुञ्जाना मुदा परमया युता ।
मूलम् पुष्पम् फलम् सर्वम् आश्रमम् च महात्मनः ॥३-१-१७॥
निवेदयीत्वा धर्मज्ञाः ते तु प्रांजलयोऽब्रुवन् ।
 
निवेदयीत्वा धर्मज्ञाः ते तु प्रांजलयोऽब्रुवन् ।
धर्मपालो जनस्य अस्य शरण्यः च महायशाः ॥३-१-१८॥
पूजनीयः च मान्यः च राजा दण्डधरो गुरुः ।
 
पूजनीयः च मान्यः च राजा दण्डधरो गुरुः ।
इन्द्रस्य एव चतुर्भागः प्रजा रक्षति राघव ॥३-१-१९॥
 
राजा तस्माद् वरान् भोगान् रम्यान् भुङ्क्ते नमस्कृतः ।
 
"https://sa.wikisource.org/wiki/रामायणम्/अरण्यकाण्डम्/सर्गः_१" इत्यस्माद् प्रतिप्राप्तम्