"ऋग्वेदः सूक्तं १०.१७३" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
आ त्वाहार्षमन्तरेधि ध्रुवस्तिष्ठाविचाचलिः ।
आ तवाहार्षमन्तरेधि धरुवस्तिष्ठाविचाचलिः ।
विशस्त्वा सर्वा वाञ्छन्तु मा तवदत्वद्राष्ट्रमधि राष्ट्रमधिभ्रशत् भरशत ॥॥१॥
इहैवैधि माप चयोष्ठाःच्योष्ठाः पर्वत इवाविचाचलिः ।
इन्द्रैवेहइन्द्र धरुवस्तिष्ठेहइवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय ॥२॥
इममिन्द्रो अदीधरदअदीधरद्ध्रुवं धरुवं धरुवेणध्रुवेण हविषा ।
तस्मै सोमो अधि ब्रवत्तस्मा उ ब्रह्मणस्पतिः ॥३॥
तस्मै सोमोधि बरवत तस्मा उ बरह्मणस पतिः ॥
ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वता इमे ।
ध्रुवं विश्वमिदं जगद्ध्रुवो राजा विशामयम् ॥४॥
धरुवंध्रुवं ते राजा वरुणो धरुवंध्रुवं देवो बर्हस्पतिःबृहस्पतिः
धरुवंध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां धरुवमध्रुवम् ॥५॥
ध्रुवं ध्रुवेण हविषाभि सोमं मृशामसि ।
अथो त इन्द्रः केवलीर्विशो बलिहृतस्करत् ॥६॥
 
धरुवा दयौर्ध्रुवा पर्थिवी धरुवासः पर्वता इमे ।
धरुवं विश्वमिदं जगद धरुवो राजा विशामयम ॥
धरुवं ते राजा वरुणो धरुवं देवो बर्हस्पतिः ।
धरुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां धरुवम ॥
धरुवं धरुवेण हविषाभि सोमं मर्शामसि ।
अथो तैन्द्रः केवलीर्विशो बलिह्र्तस करत ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७३" इत्यस्माद् प्रतिप्राप्तम्