"ऋग्वेदः सूक्तं १०.१७४" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
अभीवर्तेन हविषा येनेन्द्रो अभिवाव्र्ते |
तेनास्मान्ब्रह्मणस पते.अभि राष्ट्राय वर्तय ||
अभिव्र्त्य सपत्नानभि या नो अरातयः |
अभि पर्तन्यन्तन्तिष्ठाभि यो न इरस्यति ||
अभि तवा देवः सविताभि सोमो अवीव्र्तत |
अभि तवा विश्वाभूतान्यभीवर्तो यथाससि ||
 
येनेन्द्रो हविषा कर्त्व्यभवद दयुम्न्युत्तमः |
इदं तदक्रि देवा असपत्नः किलाभुवम ||
असपत्नः सपत्नहाभिराष्ट्रो विषासहिः |
यथाहमेषां भूतानां विराजानि जनस्य च ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७४" इत्यस्माद् प्रतिप्राप्तम्