"ऋग्वेदः सूक्तं १०.९६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २४७:
http://puraana.tripod.com/pur_index30/hari.htm हरिरुपरि डा. श्रद्धा चौहानस्य अभिव्यक्तिः]
 
शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ४/ब्राह्मण ३|शतपथब्राह्मणे हारियोजनग्रहः]]
 
यथा स्कन्दपुराणे [https://sa.wikisource.org/s/fhb ६.२४७.४१]कथितमस्ति, अश्वत्थवृक्षस्य पत्रेषु हरिः वासं करोति। पुराणेषु पत्रस्य कार्यद्वयोः उल्लेखमस्ति - पितृपालनं एवं विशेषम्। पितृपालनं अर्थात् देहधारणार्थं ये शक्तयः अपेक्षिताः सन्ति, तेषां भरणम्। इतः परि विशेषः आरभ्यते। शूद्रतः ब्राह्मणत्वे क्रमणं, ब्राह्मणतः देवत्वे क्रमणं एतानि विशेषाणि सन्ति।
 
प्रस्तुत सूक्ते आयसः शब्दस्य त्रिवारं उल्लेखमस्ति। शुक्लयजुर्वेदे [https://sa.wikisource.org/s/1zc3 ५.८] आदिषु उपसदिष्ट्याः संदर्भे कथनमस्ति - या ते ऽ अग्ने ऽयःशया तनूर् वर्षिष्ठा गह्वरेष्ठा । उग्रं वचोऽअपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा । या ते ऽ अग्ने रजःशया तनूर् वर्षिष्ठा गह्वरेष्ठा । उग्रं वचो ऽ अपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा । या ते अग्ने हरिशया तनूर् वर्षिष्ठा गह्वरेष्ठा । उग्रं वचो ऽ अपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा ॥ प्रथमउपसदिष्ट्यां अग्नेः आयसीतनुर्भवति, द्वितीययां राजसी, तृतीययां हरिण्ययी।
 
शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ४/ब्राह्मण ३|शतपथब्राह्मणे हारियोजनग्रहः]]
 
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९६" इत्यस्माद् प्रतिप्राप्तम्