"ऋग्वेदः सूक्तं १०.९६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५३:
एष ब्रह्मा य ऋत्वियः । इन्द्रो नाम श्रुतो गणे । प्र ते महे विदथे शंसिषं हरी । य ऋत्वियः प्र ते वन्वे । वनुषो हर्यतं मदम् । इन्द्रो नाम घृतं न यः । हरिभिश्चारु सेचते । श्रुतो गण आ त्वा विशन्तु । हरिवर्पसं गिर इत्येताभिश्चतसृभिः सन्नमभिमन्त्र्य आप.श्रौ.सू [https://sa.wikisource.org/s/24r3 १४.२. १३]
 
छन्दसां पदानां व्यतिषजनं(परस्परप्रतिस्थापनं) केन कारणेन अस्ति। पद्मपुराणे [https://sa.wikisource.org/s/i5m १.१४] एवं स्कन्दपुराणे [https://sa.wikisource.org/s/fiz ५.१.३] ब्रह्मणः एवं विष्णोः नरयोः व्यतिषजनस्य कथा अस्ति।
 
http://puraana.tripod.com/pur_index30/hari.htm हरिरुपरि डा. श्रद्धा चौहानस्य अभिव्यक्तिः]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९६" इत्यस्माद् प्रतिप्राप्तम्