"ऋग्वेदः सूक्तं १०.९६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २४४:
तुलनीयं - ऋग्वेदः [[ऋग्वेदः सूक्तं १.८२|१.८२]]
 
*शाखान्तरे(आश्वलायनशाखीया, सम्पादकः व्रजबिहारी चौबे) वरुराङ्गिरसः स्थाने वरुणाङ्गिरसः ऋषिः उल्लिखितं अस्ति। वरु शब्देन वरप्राप्तिइच्छुकस्य संकेतं भवति। यदि वरः श्रेष्ठतावाचकः भवेत्, तर्हि वरु शब्देन श्रेष्ठताप्राप्तिकामस्य संकेतं भवेत्। यदि वरु स्थाने वलु भवेत्, एवं हरि स्थाने हलं भवेत्, तर्हि वल - संवरणे(प्रसारे)(काशकृत्स्न धातुकोशः १.४९७) अनुसारे यस्य ऊर्जा विकीर्णितमस्तिविकीर्णिता अस्ति, तस्योपायं हलेन तस्याः संवरणम् अस्ति।
 
विषुवत्कालः - दुरोहणम्--प्र ते महे विदथे शंसिषम् हरी इति । तस्य नव शस्त्वा आहूय निविदम् दधाति । आविष् कृधि हरये सूर्याय इति सूर्यवत् । तद् एतस्य अह्नो रूपम् ।- कौ.ब्रा. [https://sa.wikisource.org/s/189c २५.७]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९६" इत्यस्माद् प्रतिप्राप्तम्