"ऋग्वेदः सूक्तं १०.१७५" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परप्र वो गरावाणःग्रावाणः सविता देवः सुवतु धर्मणा ।
धूर्षुयुज्यध्वंधूर्षु युज्यध्वं सुनुत ॥१॥
गरावाणोग्रावाणो अप दुछुनामपदुच्छुनामप सेधत दुर्मतिमदुर्मतिम्
उस्राः कर्तनभेषजमकर्तन भेषजम् ॥२॥
गरावाणग्रावाण उपरेष्वा महीयन्ते सजोषसः ।
वृष्णे दधतो वृष्ण्यम् ॥३॥
वर्ष्णेदधतो वर्ष्ण्यम ॥
गरावाणःग्रावाणः सविता नु वो देवः सुवतु धर्मणा ।
यजमानाय सुन्वते ॥४॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७५" इत्यस्माद् प्रतिप्राप्तम्