"ऋग्वेदः सूक्तं १०.१३१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३७:
 
== ==
 
१०.१३१.४
{{टिप्पणी|
अप प्राच इन्द्र विश्वाँ अमित्रानिति मैत्रावरुणः पुरस्तात्सूक्तानामहरहः शंसत्यपापाचो अभिभूते नुदस्व अपोदीचो अप शूराधराच उरौ यथा तव शर्मन्मदेमेत्यभयस्य रूपमभयमिव हि यन्निच्छति - ऐ.ब्रा. [https://sa.wikisource.org/s/w1c ६.२२]
 
....तथा ह राष्ट्रं पुनरवगच्छत्युपस्थायामित्राणां व्यपनुत्तिं ब्रुवन्गृहानभ्येत्यप प्राच इन्द्र विश्वाँ अमित्रानिति सर्वतो हास्मा अनमित्रमभयं भवति - ऐ.ब्रा. [https://sa.wikisource.org/s/w25 ८.१०.८]
 
अप प्राच इन्द्र विश्वान् अमित्रान् इति सौकीर्तिम् मैत्रावरुणो अपनुत्तवतीम् पाप्मन एव अपनुत्त्यै । - कौ.ब्रा. [https://sa.wikisource.org/s/16vl २९.४]
 
पृष्ठ्यषडहे षष्ठम् अहः। शिल्पानि --- ...प्राणम् एव तद् यजमाना रोहन्ति । तम् ब्राह्मणाच्छंसिने प्रयच्छति । तम् स सुकीर्तिना योनिना प्रतिगृह्णाति जातम् । - कौ.ब्रा. [https://sa.wikisource.org/s/16vk ३०.५]
 
अप प्राच इति सदा मैत्रावरुणस्योक्थमुखीया शांश्रौसू. [https://sa.wikisource.org/s/149f १२.३.५]
 
अप प्राच इति सुकीर्तिं शस्त्वा पङ्क्तिशंसं वृषाकपिं मध्यमस्य पादस्य द्वितीयोत्तमयोरक्षरयोर्न्यूङ्खयति शांश्रौसू. [https://sa.wikisource.org/s/149f १२.१३.१]
 
सोम पृष्ठ्य षडह षष्ठम् अहः-- अपप्राच इन्द्रे ति सुकीर्त्तिः २ तस्यार्धर्चशश्चतुर्थीं आश्रौसू [https://sa.wikisource.org/s/1auj ८.३.३]
 
१०.१३१.४ यु॒वं सु॒राम॑मश्विना इति
 
[http://www.angelfire.com/indie/veda_study/pur_index15/pva15.htm नमुचि उपरि पौराणिकाः संदर्भाः]
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१३१" इत्यस्माद् प्रतिप्राप्तम्