"सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.3 तृतीयप्रपाठकः/1.1.3.8 अष्टमी दशतिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">
सत्यमित्था वृषेदसि वृषजूतिर्नोऽविता ।
<tr><td><p> सत्यमित्था वृषेदसि वृषजूतिर्नोऽविता |<BR>वृषा ह्युग्र शृण्विषे परावति वृषो अर्वावति श्रुतः || २६३ || <td> १अ <BR> १छ् </p></tr>
 
यच्छक्रासि परावति यदर्वावति वृत्रहन् ।
<tr><td><p> यच्छक्रासि परावति यदर्वावति वृत्रहन् |<BR>अतस्त्वा गीर्भिर्द्युगदिन्द्र केशिभिः सुतावां आ विवासति || २६४ || <td> २अ <BR> २छ् </p></tr>
 
<tr><td><p> अभि वो वीरमन्धसो मदेषु गाय गिरा महा विचेतसं |<BR>इन्द्रं नाम श्रुत्यं शाकिनं वचो यथा || २६५ || <td> ३अ <BR> ३छ् </p></tr>
</span></poem>
इन्द्रं नाम श्रुत्यं शाकिनं वचो यथा ॥ २६५ ॥
 
इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तये ।
<tr><td><p> इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तये |<BR>छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः || २६६ || <td> ४अ <BR> ४छ् </p></tr>
 
श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत ।
<tr><td><p> श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत |<BR>वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः || २६७ || <td> ५अ <BR> ५छ् </p></tr>
 
न सीमदेव आप तदिषं दीर्घायो मर्त्यः ।
<table>
<tr><td><p> न सीमदेव आप तदिषं दीर्घायो मर्त्यः |<BR>एतग्वा चिद्या एतशो युयोजत इन्द्रो हरी युयोजते || २६८ || <td> ६अ <BR> ६छ् </p></tr>
 
<tr><td><p> सत्यमित्था वृषेदसि वृषजूतिर्नोऽविता |<BR>वृषा ह्युग्र शृण्विषे परावति वृषो अर्वावति श्रुतः || २६३ || <td> १अ <BR> १छ् </p></tr>
आ नो विश्वासु हव्यमिन्द्रं समत्सु भूषत ।
<tr><td><p> आ नो विश्वासु हव्यमिन्द्रं समत्सु भूषत |<BR>उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम || २६९ || <td> ७अ <BR> ७छ् </p></tr>
<tr><td><p> यच्छक्रासि परावति यदर्वावति वृत्रहन् |<BR>अतस्त्वा गीर्भिर्द्युगदिन्द्र केशिभिः सुतावां आ विवासति || २६४ || <td> २अ <BR> २छ् </p></tr>
[https://sa.wikisource.org/s/2gol शाक्राणि वा]
 
<tr><td><p> अभि वो वीरमन्धसो मदेषु गाय गिरा महा विचेतसं |<BR>इन्द्रं नाम श्रुत्यं शाकिनं वचो यथा || २६५ || <td> ३अ <BR> ३छ् </p></tr>
तवेदिन्द्रावमं वसु त्वं पुष्यसि मध्यमं ।
<tr><td><p> तवेदिन्द्रावमं वसु त्वं पुष्यसि मध्यमं |<BR>सत्रा विश्वस्य परमस्य राजसि न किष्ट्वा गोषु वृण्वते || २७० || <td> ८अ <BR> ८छ् </p></tr>
<tr><td><p> इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तये |<BR>छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः || २६६ || <td> ४अ <BR> ४छ् </p></tr>
 
क्वेयथ क्वेदसि पुरुत्रा चिद्धि ते मनः ।
<tr><td><p> श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत |<BR>वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः || २६७ || <td> ५अ <BR> ५छ् </p></tr>
<tr><td><p> क्वेयथ क्वेदसि पुरुत्रा चिद्धि ते मनः |<BR>अलर्षि युध्म खजकृत्पुरन्दर प्र गायत्रा अगासिषुः || २७१ || <td> ९अ <BR> ९छ् </p></tr>
 
<tr><td><p> न सीमदेव आप तदिषं दीर्घायो मर्त्यः |<BR>एतग्वा चिद्या एतशो युयोजत इन्द्रो हरी युयोजते || २६८ || <td> ६अ <BR> ६छ् </p></tr>
वयमेनमिदा ह्योपीपेमेह वज्रिणं ।
<tr><td><p> वयमेनमिदा ह्योपीपेमेह वज्रिणं |<BR>तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते || २७२ || <td> १०अ <BR> १०छ् </p></tr>
<tr><td><p> आ नो विश्वासु हव्यमिन्द्रं समत्सु भूषत |<BR>उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम || २६९ || <td> ७अ <BR> ७छ् </p></tr>
 
 
<tr><td><p> तवेदिन्द्रावमं वसु त्वं पुष्यसि मध्यमं |<BR>सत्रा विश्वस्य परमस्य राजसि न किष्ट्वा गोषु वृण्वते || २७० || <td> ८अ <BR> ८छ् </p></tr>
</span></poem>
<tr><td><p> क्वेयथ क्वेदसि पुरुत्रा चिद्धि ते मनः |<BR>अलर्षि युध्म खजकृत्पुरन्दर प्र गायत्रा अगासिषुः || २७१ || <td> ९अ <BR> ९छ् </p></tr>
<tr><td><p> वयमेनमिदा ह्योपीपेमेह वज्रिणं |<BR>तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते || २७२ || <td> १०अ <BR> १०छ् </p></tr>
</table>