"पिङ्गलछन्दःसूत्रम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३४६:
साग्येननसमा लांग्ल इति।। । १०.१३ ।
 
----
 
वृत्तम् । ११.१ ।
 
सममर्धसमं विषमं च । ११.२ ।
 
समं तावत्कृत्वः कृतमर्धसमं विषमं च । ११.३ ।
 
राश्यूनम् । ११.४ ।
 
ग्लिति समानी । ११.५ ।
 
ल्गिति प्रमाणी । ११.६ ।
 
वितानमन्यत् । ११.७ ।
 
पादस्यानुष्टुप् वकाम् । ११.८ ।
 
न प्रथमात्स्नौ । ११.९ ।
 
द्वितीय चतुर्थयोरश्च । ११.१० ।
 
वान्यत् । ११.११ ।
 
यच्चतुर्थात्।११.१२
 
पथ्या युजोज् । ११.१३ ।
 
विपरीतैकीयम् । ११.१४ ।
 
चपला युजोन् । ११.१५ ।
 
विपुलायुग्लः सप्तमः । ११.१६ ।
 
सर्वतः सैतवस्य । ११.१७ ।
 
भ्रौन्तौ च । ११.१८ ।
 
प्रतिपादं चतुर्वृध्यापदचतुरूर्ध्वम् । ११.१९ ।
 
गावन्त आपीडः।। । ११.२० ।
 
----
 
गावादौ चेत्प्रत्यापीडः । १२.१ ।
 
प्रत्यापीडो गावादौ च । १२.२ ।
 
प्रथमस्य विपर्यासे मञ्जरीलवल्यमृतधाराः । १२.३ ।
 
उद्गतामेकतसजौ स्लौ न्सौ ज्गौ भ्नौ ज्लौ ग्स्जौ स्जौग् । १२.४ ।
 
तृतीयस्य सौरभकं नौभ्गौ । १२.५ ।
 
ललितं नौसौ । १२.६ ।
 
उपस्थितप्रचुपितं पृथगाद्यं सौज्भौगौ स्नौज्रौग्नौस्नौन्जौय् । १२.७ ।
 
वर्धमानं तृतीये नौस्नौन्सौ । १२.८ ।
 
शुद्धविराळृषभं तज्राः । १२.९ ।
 
अर्धे । १२.१० ।
 
उपचित्रकं सोस्लोग्भौभ्गौग्।१२.११
 
द्रुतमध्या भौभ्गौग्न्जौज्यौ । १२.१२ ।
 
वेगवती सौस्गौभौभ्गौग् । १२.१३ ।
 
भद्रविराट् त्जौर्गौम्सौज्गौग् । १२.१४ ।
 
केतुमती स्जौस्गौभ्रौन्गौग् । १२.१५ ।
 
आख्यानकी तौ ज्गौग् ज्तौ ज्गौग् । १२.१६ ।
 
विपरीताख्यानकी ज्तौज्गौग्तौज्गौग् । १२.१७ ।
 
हरिणप्लुता सौस्लौ ग्न्भौ भ्रौ । १२.१८ ।
 
अपरवक्त्रं नौर्लौग्न्जौ ज्रौ । १२.१९ ।
 
पुष्पिताग्रा नौर्यौन्जौज्रौग्।। । १२.२० ।
 
----
 
यवमती र्जौर्जौज्रौज्रौग् । १३.१ ।
 
शिखैकान्नत्रिंशदेकत्रिंशदन्तेग् । १३.२ ।
 
खञ्जा महत्ययुजीति।। । १३.३ ।
 
----
 
यतिर्विच्छेदः । १४.१ ।
 
तनुमध्या त्यौ । १४.२ ।
 
कुमारललिता ज्सौग् । १४.३ ।
 
माणवकाक्रीडितकं भ्तौल्गौ । १४.४ ।
 
चित्रपदा भौगौ । १४.५ ।
 
विद्युन्माला मौगौ । १४.६ ।
 
भुजगशिशुभृता नौम् । १४.७ ।
 
हलमुखी र्नौस् । १४.८ ।
 
शुद्ध विराण्म्सौज्गौ । १४.९ ।
 
पणवो म्नौय्गौ । १४.१० ।
 
रुक्मवती भ्मौस्गौ । १४.११ ।
 
मयूरसारिणी र्जौर्गौ । १४.१२ ।
 
मत्ता म्भौस्गौ । १४.१३ ।
 
उपस्थिता त्जौज्गौ । १४.१४ ।
 
एकरूपं सौज्गौग् । १४.१५ ।
 
इन्द्रवज्रा तौ ज्गौग् । १४.१६ ।
 
उपेन्द्रवज्रा ज्तौज्गौग् । १४.१७ ।
 
वाद्यन्ता उपजातयः । १४.१८ ।
 
दोधकं भौभ्गौग् । १४.१९ ।
 
शालिनी म्तौत्गौग्समुद्र ऋषयः।। । १४.२० ।
 
----
 
वातोर्मी म्भौत्गौग्च । १५.१ ।
 
भ्रमरविलसितं म्भौन्लौग् । १५.२ ।
 
रथोद्धता र्नौर्लौग् । १५.३ ।
 
स्वागता र्नौभ्गौग् । १५.४ ।
 
वृत्ता नौस्नौग् । १५.५ ।
 
श्येनी र्जौर्लौग् । १५.६ ।
 
जगती । १५.७ ।
 
वंशस्था ज्तौज्रौ । १५.८ ।
 
इन्द्रवंशा तौज्रौ । १५.९ ।
 
द्रुतविलम्बितं न्भौभ्रौ । १५.१० ।
 
तोटकं सः । १५.११ ।
 
पुटो नौम्यौ वसुसमुद्राः । १५.१२ ।
 
जलोद्धतगतिर्ज्सौ ज्सौ रसर्तवः । १५.१३ ।
 
भुजङ्ग प्रयातं यः । १५.१४ ।
 
स्रग्विणी रः । १५.१५ ।
 
प्रमिताक्षरा स्जौसौ । १५.१६ ।
 
वैश्वदेवी मौयाविन्द्रिय ऋषयः । १५.१७ ।
 
नवमालिनी न्जौभ्याविति ॥ । १५.१८ ।
 
----
 
प्रहर्षिणी म्नौ ज्रौग् त्रिक दशकौ । १६.१ ।
 
रुचिरा ज्भौस्जौग् समुद्रनवकौ । १६.२ ।
 
मत्तमयूरा म्तौ य्सौग् । १६.३ ।
 
असम्बाधा म्तौ न्सौ गाविन्द्रिय नवकौ । १६.४ ।
 
अपराजिता नौर्सौ ल्गौ स्वर ऋषयः । १६.५ ।
 
प्रहरणकलिता नौ भ्नौ ल्गौ च । १६.६ ।
 
वसन्ततिलका द्भौ जौ गौ । १६.७ ।
 
सिंहोन्नता काश्यपस्य । १६.८ ।
 
उद्धर्षिणी सैतवस्य । १६.९ ।
 
चन्द्रावर्ता नौनौस् । १६.१० ।
 
मालर्तुनवकौ चेत् । १६.११ ।
 
मणिगुणनिकरो वस्वृषयः । १६.१२ ।
 
मालिनी नौम्यौय् च । १६.१३ ।
 
ऋषभगजविलसितं भ्रौनौन्गौ स्वर नवकौ । १६.१४ ।
 
हरिणी न्सौम्रौस्लौग् रस समुद्र ऋषयः । १६.१५ ।
 
पृथ्वी ज्सौ ज्सौ य्लौग् वसु नवकौ । १६.१६ ।
 
वंशपत्रपतितं भ्रौ न्भौ न्लौग् दिगृषयः । १६.१७ ।
 
मन्दाक्रान्ता म्भौ न्तौ द्गौग् समुद्रर्तु स्वराः । १६.१८ ।
 
शिखरिणी य्मौभ्लौगृतु रुद्राः । १६.१९ ।
 
कुसुमितलतावेल्लिता म्तौ न्यौ याविन्द्रियर्तु स्वराः।। । १६.२० ।
 
----
 
शार्दूलविक्रीडितं म्सौ ज्सौ तौगादित्य ऋषयः । १७.१ ।
 
सुवदना म्नौ भ्नौ य्भौ ल्गौ स्वर ऋषि रसाः । १७.२ ।
 
ग्लिति वृत्तम् । १७.३ ।
 
स्रग्धरा म्रौ भ्नौ यौय् त्रिस्सप्तकाः । १७.४ ।
 
मद्रकं भ्रौन्रौ न्रौन्गौ दिगादित्याः । १७.५ ।
 
अश्वललितं न्जौ भ्जौ भ्जौ भ्लौग्रुद्रादित्याः । १७.६ ।
 
मत्ताक्रीडा मौत्नौ नौन्लौग्वसु पञ्चदशकौ । १७.७ ।
 
तन्वी भ्तौन्सौ भौन्यौ द्विरादित्याः । १७.८ ।
 
क्रौञ्चपदा भ्मौस्भौ नौनौग्भूतेन्द्रिय वस्वृषयः । १७.९ ।
 
भुजङ्गविजृम्भितं मौत्नौनौ र्सौ ल्गौ वसु रुद्र ऋषयः । १७.१० ।
 
अपवाहको म्नौनौनौ न्सौगौ नवकर्तु रसेन्द्रियाणि । १७.११ ।
 
दण्डको नौरः । १७.१२ ।
 
प्रथमश्चण्डवृष्टिप्रयातः । १७.१३ ।
 
अन्यत्रारातमाण्डव्याभ्याम् । १७.१४ ।
 
शेषः प्रचित इति।। ।१७.१५।
 
----
 
अत्रानुक्तं गाथा । १८.१ ।
 
द्विकौ ग्लौ । १८.२ ।
 
मिश्रौ च । १८.३ ।
 
पृथग्लामिश्राः । १८.४ ।
 
वसवस्त्रिकाः । १८.५ ।
 
लर्धे । १८.६ ।
 
सैकेग् । १८.७ ।
 
प्रतिलोमगुणं द्विर्लाद्यम् । १८.८ ।
 
ततोग्येकं जह्यात् । १८.९ ।
 
द्विरर्धे । १८.१० ।
 
रूपं शुन्यम् । १८.११ ।
 
द्विः शून्ये । १८.१२ ।
 
तावदर्धे तद्गुणितम् । १८.१३ ।
 
द्विर्द्व्यूनम् । १८.१४ ।
 
तदन्तानाम् । १८.१५ ।
 
एकोनेद्धा । १८.१६ ।
 
परेपूर्णं परे पूर्णमिति।। । १८.१७ ।
 
----
 
 
"https://sa.wikisource.org/wiki/पिङ्गलछन्दःसूत्रम्" इत्यस्माद् प्रतिप्राप्तम्