"ऋग्वेदः सूक्तं १०.१७७" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
पतंगमक्तमसुरस्य मायया हर्दाहृदा पश्यन्ति मनसाविपश्चितःमनसा विपश्चितः
समुद्रे अन्तः कवयो वि चक्षते मरीचीनाम्पदमिछन्तिमरीचीनां पदमिच्छन्ति वेधसः ॥१॥
पतंगो वाचं मनसा बिभर्ति तां गन्धर्वो.अवददगन्धर्वोऽवदद्गर्भे गर्भेन्तःअन्तः
तां दयोतमानांद्योतमानां सवर्यंस्वर्यं मनीषांमनीषामृतस्य रतस्यपदे पदेकवयोकवयो नि पान्ति ॥२॥
अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तमपथिभिश्चरन्तम्
स सध्रीचीः स विषूचीर्वसान आ वरीवर्तिभुवनेष्वन्तःवरीवर्ति भुवनेष्वन्तः ॥३॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७७" इत्यस्माद् प्रतिप्राप्तम्